________________
।
विहारोष्णोदकपानसार्धहस्तत्रितयमानकल्पधारणपटलकधारणपात्रमात्रकातिरिक्तोपधिवर्जनादिलक्षणा, तस्याः 'चारित्रसंज्ञा' विशुद्धसंयमनाम यैः ते तथा, पुनः कीदृशाः सूत्रोत्तीर्णबोधाः श्रुतोपदेशातिक्रान्तपदार्थज्ञानाः, न हि सूत्रे क्वचिदपि स्वयं है। प्रकल्पितसामाचार्योः चारित्रत्वमुक्त, तथा 'मुषितजलजनौघाः' डलयोरेकत्वमिति लक्षणात् जला जडा मूखो इत्यर्थः, ततश्च नुपिता वजन मानसोजगद्यादान लस्करैरिव लुण्टिता 'जडजनौधा' मूर्खलोकसमूहा यैस्ते तथा, ईदृशाश्च सन्तः ते किं वदंतीत्याह-वयमिह धरणाच्या' वयमित्यात्मनिर्देशे तदपि सावधारणं द्रष्टव्यं, यदाह-नान्य इति नापरेऽपि केचित् इह है प्रवचने चरणाव्याः संशुद्धसंयमसंयुक्ताः, 'हते'ति विषादे, एवं च अवाणास्ते 'परेषां शेषसाधूनां परिभवतिरस्कारम् ,आत्मनस्तु । उत्कर्ष' सर्वोत्कृष्टत्वमुल्लासयन्ति जने विस्फारयन्ति, इत्थमात्मोत्कर्षेण परेषां लाघवमापादयन्ति, मासकल्पादिसामाचार्यास्तु सांप्रतं संस्तारकन्यत्ययादिनैव श्रुतधरैः समर्थनात् , तदुक्तम्-"कालाइ दोसओ पुण न दवओ एस कीरई नियमाभावेण उ कायबो संथारगच्चयाईहिं ॥१॥" द्रव्यतस्तु मासकल्पः पञ्चकल्पभाष्यादिभिः तदुचितक्षेत्राधभावं बदभिर्निषिद्ध एव, तथा च तद्भाष्यम्-"ज देवलोयसरिसं खितं निप्पञ्चवाइयं जंचा एसोउ खेत्तकप्पो देसा खलु अद्धछवीस शिा" तथा| "आसज्जखित्तकालं बहुपाजग्गा न संति खित्ताओ। निचं च विभत्ताणं सच्छंदाई बहू दोसा ॥२॥" इत्यादि तथाणिस्तु'संपर्य मासकप्पपाउग्गाणि नस्थिति', उष्णोदकपानं तु-'उसिणोदगं तिदंडुक्कलिय'मितिषचनात् तादृशस्य तु प्रायः सांप्रत | नित्यं दुःप्रापत्वात् प्राप्ठस्यापि प 'उसिणोदगतत्तभोइणों' इत्यादि सूत्रकृताङ्गद्वितीयाध्ययन द्वितीयोद्देशकनियुकिवनख उष्णत्वाभिधानेऽपि यत् पुनस्तप्तग्रहणं तत् तस्य तस्यैव पानयोग्यत्वोपदर्शन मिति वृत्ती व्याख्यानात सर्वदोष्णजलपान CHURNA
171
AM
ked