________________
द्वादश
चतुर्थ
कुलकम् ।
SAXRAKAAKA
इत्यत आह-'पापोऽत्यन्तजुगुप्सितो यः'प्रमादों' निद्राविषयकषायादि-प्रसङ्गालक्षणः 'तद्वशतः' तत्परतत्र्येण, 'तर्दैनभन्तरमेव' प्रमादविधानोत्तरकाललक्षण एव, अयमभिप्रायो-यत्प्रभावादेवंविधा अपि चतुर्गतिकं संसारम् अनन्तं काल भ्राम्यन्ति (तहि )तस्यावकाशः स्तोकोऽपि कथं देय इति गाथाद्वयार्थः ॥ ६-७॥
यत एवं महारौद्रविपाकः प्रमाद-स्ततः किमित्याहतम्हा पमायमयरामयं पमुखूण युगसु तं निछ । धम्म संमं सम्मत्तमाइ तस्साहणत्थं च ॥ ८॥ व्याख्या यत ईदृशः प्रमादः 'तस्मात्' कारणात् प्रमाद एवं पूर्वोक्तस्वरूपश्चैतन्यापहारित्वात् 'मदिरा' मधं तया मदः क्षीबता तत्स्थानीयं कलहविषयव्यासादिकं 'प्रमुच्य' मुक्त्वा (त्यक्त्वा) 'कुरु' विधेहि, त्वमिति त्वच्छब्देन प्रतिपाद्यश्राव*कपरामर्शः, 'नित्यं सर्वदा धर्म पूर्वोक्तं, सम्यग् यथावस्थित्वेन सम्यक्त्वादि सम्यक्त्वाणुव्रतादिरूपं, तथा 'तत्साधनार्थ धर्मसिद्धये च वक्ष्यमाणं विदध्यादि(इ)ति गाथार्थः॥८॥
किं तदित्याहसंविग्गे गीयत्थे जहसत्तिं कयविहारपरिहारे । सययं पयओ सेविज संजए निजियकसाए ॥ ९॥
व्याख्या-'संविग्नान्' गीतार्थान् साधून सेवेत भवानिति संबोधनीयश्राद्धोपदेशः, कीदृशानित्याह-'यथाशक्ति' स्वकीयबलवीर्यानुसारेण कृतौ विहारपरिहारौ यै-स्ते तथा तान् , तत्र विहरणं विहारः, सम्यक्-समस्तयतिक्रियाकरणं, परिहार
३७
74