________________
%EC%A4%AAMANG
इति सामयिकी भाषा, स च द्विविधः परिभोगधारणारूपतया, तत्र यद् वस्त्रादिकं प्रत्युपेक्ष्य तदैव परिभुज्यते एष परिभोगपरिहारः, यच्च प्रत्युपेक्ष्य धियते कम्बलादिकं न तु तदैवोपभुज्यते, स धारणापरिहारः, तथा चोक्तम्-'निशीथविशोदेशके-"लोउत्तरपरिहारो दुविहो परिभोगे परिभुजइ पाउण इत्यर्थः॥ धारणापरिहारो नाम ते संगोविजइ । पडिले| हिजइ तं न य परिभुजइ ति" ॥१॥ तथा 'निर्जितकषायानिति', प्रसिद्धमेव, 'सतत' सर्वदा 'प्रयतः' प्रयक्षवान् सेवेत भक्तया पर्युपासीत, ननु संविग्नसेवनततश्रवणादिकं च पूर्वकुलकेऽभ्यधायि अत्रापि चेति पौनरुत्यमिति चेन्न, भिन्नभिन्नश्रावकाणां भिन्नभिन्नोपदेशरूपत्वाद्, एषामयमदोषोऽथवा एकस्यापि पुनः पुनरुपदेशेन न पौनरुत्यं । तदुक्तम्-"सज्झाय-झाण-तब-ओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणासु य न हुंति पुणरुत्तदोसा य ॥॥” इति गाथार्यः ॥९॥
ततोऽपि किमित्याहनिसुणिज सुद्धसिद्धंतमंतिए तेसिं सम्ममुवउत्तो । तत्तं नाउं कुग्गहरहिओ वहिज तबिहिणा ॥१०॥ ___ व्याख्या-तेषां पूर्वोक्तगुणानां सुविहितानाम् 'अन्तिके समीपे 'निशृणुयात्' नियमेन आकर्णयेत् 'शुद्धसिद्धान्त' सर्वदोष
विनिर्मुक्तं श्रुतम् । अनेन तद्विपरीतोत्सूत्रभाषकागीतार्थात् तच्छ्रवणनिषेधमाह, तदुक्तम्-"तित्थे सुत्तत्थाणं गहणं तित्यं तु PI दाइत्थ नाणाई । गुणगणजुओ गुरू खलु सेससमीवे न तम्गहणं ॥१॥" "सम्यगुपयुक्तो' दत्तावधानोऽनेनापि निद्राविकथादि-18 परिहार-प्रवद्धाञ्जलित्वत्रिगुप्तत्वादिरूपं श्रवणविधिमाह, तदुक्तम्-"निदायिकहापडिवजिएहि गुत्तेहि पंजलउडेहि मतियार
25