________________
प्राप्य, तथा चोच्यते-"पचारि परमंगाणि दुल्लहाणीह जंतुणो । माणुसरी सुई सद्धा संजमंमिस सीरिय" ॥१॥मा।
प्रमाद-माचारीः शैथिल्यं कार्षीः, के विषये इत्याह-'शुद्धधर्मकरणे' विधिधर्ममार्गविधाने कीडशे तमित्याह-मात्मरि। 18 स्वस्य शत्रुभूतं, प्रमादो हि महानर्थहेतुतया शत्रुरेव, ततः सर्वथा दूरे धर्जनीय इति गाथापचकार्य॥५॥....
किमित्येवं प्रमादाचरणं निषिध्यते इति प्रमादस्यानर्थहेतुतां गाथास्येनाहजम्हा समत्थसस्थन्थजाणगा सवपुत्रपारगया। पत्तअमत्तट्ठाणा समग्गसामग्गिकलिया वि ॥६॥ | हिंडंत गंतकालं तदणंतरमेव नरयरयपडिया। पावप्पमायवसओ गहि(ही)रमकाक्तमत्तम्मि ॥ ७॥
व्याख्या-यस्मात् प्रमादवशतो जीवा अनन्तं कालं भवे हिण्डन्त इतियोगा, कीदृशा इत्यत आह-'समानार्थज्ञातारों' लक्षणसाहित्यतर्कादिग्रन्थविदा, न केवलमेतद्विदोऽपि तु 'सर्वपूर्वपारगताः', पूर्वाणि द्वादशाकावयवविशेषाः तेन चतुर्दशपूर्वधरा अपि, एतावता संपूर्णश्रुतोपयोगित्वमुक्तं, तथा 'प्राप्ताप्रमत्तस्थामा अपि' लन्धसतमगुणस्थानविशुद्धयोऽपि, अनेनापि संपूर्णक्रियाकलितत्वं व्यञ्जितं, किंबहुन्म समयसामग्री कलिता अपि' अपिर्विस्मये, अक्षेपमोक्षसाधननिशेषसाधना अपि, नहि एवं विशुद्धज्ञानचारित्रयो-रन्यत् किमपि तत्साधनं, परमेवंविधा अपि अनन्तं काळं हिण्डन्ते गामीरभवावर्चगर्ने' षटकालवेदनीयदुःखागाघसंसारजलचमणश्कले, कीडनाः सन्त इत्यानरको दुर्गसिपलस
अमानुषत्वादीनां तस्य प्यो बेगः पुनः पुनः शीनवरा बत्मासि सत्र प्रतिद्वा! कुवासिको मायसिस
SANSARKAR
...
3