________________
चयाः' समूहा-स्ते एव पुनः पुनाकापत्तिनिमित्तत्वात् भुजङ्गो
कुलकम् ।
भूतकुमतानि तान्येव कु.
द्वादश- चौरज्वलनाद्युपद्रवा-स्तेषां 'संचयाः' समूहा-स्ते एव पुनःपुनरुत्पत्तिविनाशधर्मकत्वात् महान्तोऽतिगुरवश्वलन्तः 'कलोली कुलकम् ।।चीचयो यत्र स तथा तत्र॥शा तथा रागद्वेषा एवातिकटुकविपाकापत्तिनिमित्तत्वात् भुजङ्गो यत्र, तथा 'रोगोद्गमा ज्वरा-
दिव्याध्युद्भवा-स्त एव 'नकचक्र' जलचरविशेषवृन्दं तेन 'लल्लके' रौद्रे, 'बहुविधकुतीर्थानि' प्रभूतकुमतानि तान्येव कुम॥३६॥
तानि सुगतिगमनपरिपन्थित्वात् कुत्सितजलावतारमार्गा-स्तैर्दुःस्थे दुर्गमे, 'रुन्दे' विस्तीर्णे, 'रौद्रे' महाभीषणे भवसमुद्रे मसिद्धे ।। २॥ इह नरनरकतिर्यक्सुरादिषु प्रसिद्धेषु आदिशब्दः स्वगतानेकमेदसंसूचकः, धात्वा इति सम्वन्धः, कथमि-15 त्याह-'अरहट्टघटीव ' जलयन्त्रस्थितघटिकेव, यथा सा कदाचिद् ऊर्ध्व--मायाति कदाचिदध-स्तथा जीवोऽपि कदाचित नरके कदाचित् सुरादिषु इत्यर्थः । कस्मात् 'तीब्रकर्मबलात्' अतिगाढबन्धनबद्धज्ञानावरणादिसामर्थ्यात् , पुनः कथं चात्वा इत्याह-'आजवंजवीभावतः नरत्वात् नरत्वे अथवा नरत्वात् सुरादिषु पुनः पुनरुत्पत्ति-राजवंजवीभाव-स्तस्मात्, 'चिरं' प्रभूतपुद्गलायन्न् यावत् , 'भूरि' बहुवारं चान्त्वा पर्यव्य ॥३॥ कयं कथमपि महता क्लेशेन अनुस्वारादिलोपः प्राकृतत्वात् , 'तुविशात् देशीभाषया दैववशात् , चोल्लकादयो दृष्टान्ता दश प्रागुका-स्तैर्दुलभं दुरापं भोः श्रादेवर।।
इति गम्यते, त्वया भवता मनुजत्वं प्रसिद्धमेव प्राप्तं कीदृशमित्याह-सूत्रश्रवणम्-आगमाकर्णनं, श्रद्धा तदर्थेषु एवमेवैते * इति, 'रुचि'-रभिलापः, 'वीर्य' शक्तिर्मानसशारीरावष्टम्भविशेषः, ततः सूत्रश्रवण घेत्यादि द्वन्द्वे, तत्र श्रवणश्रद्धावीर्याणि
तैर्युक्तं सहितम् , एतत्रितयाभावे हि मनुजत्वं प्राप्तमपि अकिंचित्करमेव स्यादिति तद्युक्तमभिहितं ॥४॥ यत एतच्चतुष्टयं भवता प्राप्तं तत् तस्माद् 'दुर्लभामिमां' चिन्तामणिमिव चिन्तारतमिव 'चतुरङ्गिाको धर्मसाधनाङ्गचतुष्टयरूपां, 'लन्ध्या
- ... 72