________________
चतुर्थं कुलकम् ।
तृतीयकुलके तावत् प्रायः सर्वसांसारिकभावानां सोपमानमनित्यत्यमुक्तं चतुर्थे तु संसारसमुद्रे मनुष्यत्वादे-रेव दुर्लभत्वं गाथाएं चकेनाभिधाय अप्रमादोपदेशमाह-
जाइजरामरणजले उदग्ग कुग्गाहवग्ग दुग्गम्मि | दुवारत्रसंणसं चयमहलहलंत कल्लोले ॥ १ ॥ रागदो भुजंगे रोगुग्गमनक्कचक्कलह्वके । बहुविहकुतित्थदुत्थे रुंदे रुदे भवसमुद्दे ॥ २ ॥ नर-नरय- तिरिसुराइसु अरहघडिव तिवकम्मबला । इह माजवंजवीभावओ चिरं भूरि भमिऊण ३ कहकहवि तुडिवसा चुलगाइदिट्ठत दुलहं तुमए । मणुयत्तं पत्तं सुत्तसवणसद्धाविरियजुतं ॥ ४ ॥ ता दुखहमिमं चिंतामणि व चउरंगियं लहेऊणं । मा सुद्धधम्मकरणे पमाय - मायरसु अपरिडं ॥५॥
व्याख्या - इह संसारसमुद्रे चिरभ्रमणेन कथमपि मानुषत्वादिकं प्राप्य प्रसादं मा कार्षीरिति सम्बन्धः कीदृशे तस्मिनित्याह-जातिजरामरणान्येव प्रचुरत्वात् जलं यत्र, 'उदग्रा' उद्भटाः 'कुग्रहाः' कदभिनिवेशा- स्व एवं कुत्सिता ग्राहा तंतुरूपा जलचरविशेषास्तेषां 'वर्ग' समूह स्तेन 'दुर्गे' विषमे, तथा 'दुर्वाराणि' निरोद्धुमशक्यानि :
राज
71