________________
ताम् ||१|| तथा शक्तस्य कर्त्तव्याकरण 'प्रमादः न च मद्यादिहेतुत्वात् प्रकारः, स एव सज्ज्ञानतिरोधायकत्वान् संसारदुःखनिमित प्रवाशुभप्रवृत्तिहेतुत्वाद वा 'बानो' रोगविशेषः, यो "दाभूतममो वात" इति लौकिकेर्गीयते, तेन 'आ दतः' ताडिती व्याप्त इति यावत्, यो जीवलोकः प्राणिवयस्तस्य 'जायमानः संपद्यमानो यो 'दुःखीघो' असातप्रवाहस्तस्य 'विभावनं' चित्तं सततं पर्यालोचनम् । चः समुच्चये । तथाहि "मजभी नियमकयक्रणय-पयरपागारगोढरा वि पुरी । चारवाई जयमंकुलाविमचुम्मुहं पत्ता || १ || कमवणं उम्मुकविमा विम्मिई पावा । निवहन्ति दुग्गईए भागवतसुईकर मुणि व ॥ २ ॥ कोण नियमहणो, जं जीवा परियदुक्कर तथा वि । करकुरु मनमनग्यपुढवीए निवदंति ॥ ३ ॥ निद्दाए चउद्दमविणोवि निनट्टपचरसुयनाणा | मरि कालमर्णनं, अनंतकामु निवति ||४|| मुत्नुण निययक, भोयणदेसि स्थिराया । कीरंति जेहि कहा, कनो ने क्या होति ॥ ५ ॥ एतद्विभावनमन्तरेण च न कदाचिद् निर्वेदः । यत उक्तम् - " पञ्चप्रकारेऽपि चिरं प्रमादे, प्रवस्वं निःशङ्कतया दुरात्मा । गीकृतासंख्यमुदुः खराशि-निर्विद्यते नैव कदाप्यभच्यः " ॥ १ ॥ इति वृत्तार्थः ॥ १६ ॥
संतोससारत्तमलज्जिरत्तं विसिटुचिट्ठासु विणीयया य ।
पियंत्रयत्तं नयसुंदरतं, आगामिकालस्स पलोयणं च ॥ १७ ॥
व्याख्या- 'संतोपसारत्वं' घनादिवाञ्छानिवृत्तिप्रधानत्वं तस्यैव नमस्तमुखान्तरेभ्योऽभ्यधिकत्वात् । यदुक्तम्- "संतोपा
21