________________
व्याख्या-'भय' त्रासो हासो' दमनं, 'केल्यो' नानाप्रकाराः क्रीडाः, 'कलहो' वाग् युद्धमहंकारो मानः-ततो भयं च हासश्चेत्यादि द्वन्द्वः ततोऽसमा निरुपमास्ते च ते भयहासादयश्चेति कर्मधारयः-ततोऽसमभयहासकेलीकलहाहङ्कारा एयर चलाश्चश्चलाः क्षणमात्रावस्थायिनस्तिमिसमूहा मत्स्य विशेषकदम्बकानि यत्र, 'चिरं' हुकालं 'रूढा' समुत्पन्ना, 'गूढा' अलक्ष्यस्वरूपा 'माया' परवश्चनेच्छा, ततश्च चिररूढा चासौ गूदा चासौ माया चेति कर्मधारयः, सा एवं सरलतासरसीसमाच्छादकत्वाद् 'जलनीली' शैवल:-तस्या अतिवहुत्वाद् "विसर' समूहस्तेन संच्छन्ने सर्वतोऽतिव्याप्ते इति गाथार्थः ॥ १५॥ | इह हिंडंते जीवा अपारसंसारसागरे घोरे । सुगुरुचरणारविंदं विदंति न तारणतरंडं ॥ १६ ॥ 3
व्याख्या-'इह' एतस्मिन्नुपदर्शितस्वरूपे 'अपारसंसारसागरे' अप्राप्तपर्यन्तभवसमुद्रे, 'धोरे' रौद्रे 'हिण्डन्ते' पर्यटन्ति, 'जीयाः' प्राणिनो नरादयः, ननु सुधर्मश्रवणकृतमतयोऽपि किं कुर्वन्ति ते येन तं न तरन्ति? इत्याह-'सुगुरुचरणारविन्द प्रसिद्ध 'विन्दन्ति' लभन्ते 'न' नैव तारणे संसारसमुद्रपारप्रापणे 'तरण्डं' लधुयानपात्रं, बुद्धी सत्यामपि सुगुरुः दुःप्रापः-तम-12 न्तरेण च कुतः श्रुतिः-तदनुष्ठानं च, ततः कथं पारगमन मिति भावः ॥ १६ ॥
अस्तु तावद् यत्सद्गुरुमाप्तिनं भवति, प्रत्युतान्तरालेऽन्यदपि संपद्यते इत्यर्थाभिव्यक्त्यर्थम् अवान्तरवाक्यार्थमाह-किं, विति, प्रत्युत इत्यर्थः, पाखण्डिसंपर्कादन्यदेव अन्तरालेऽपि तेषां संपद्यते इत्याहवारं वारं कुणयमयसंमोहसंदोहवेलागाढालीढा मरणलहरीसंकुले भूरिकालं। .
97
कु०९