________________
द्वादशकुलकम् । ॥४९॥
पश्चर्म कुलकम् ।
मायागोला इव कुगुरुसंबंधसंदेहदोलारूढा मूढा भवजलभरे बद्धवेगं सरंति ॥ १७ ॥ व्याख्या-धर्मश्रवणवाञ्छयापि सेः पाखण्डिभिः संघटितास्तत्र च 'चारं वार' पुनः पुनः कुनया अनेकधर्मात्मके वस्तुनि नित्यत्वारोगाधर्मग्नातकानि त्यत्यादीतरधर्मप्रतिक्षेपका नित्य एवात्मा इत्यादिका अभिप्रायविशेपास्तनिवृत्तः 'कुनयमयों' यः | संमोहो महामिथ्यात्वलक्षणो विपर्ययः तस्य बाहुल्यात् 'संदोहः' समूहः, स एव 'वेला' निमजनहेतुजलवृद्धिलक्षणा, सया गाढमत्यन्तमालीढाः इिलटाः सन्तो भवजलभरे [सं मरन्तीति सम्बन्धः, कीडशे ? मरणान्येव पुनः पुनरुद्भवनाद् 'लहर्यः कल्लोलाः ताभिः संकुले व्याप्त. भूरिकालम्-असंख्यातोत्मर्पिण्यादिलक्षणं. 'मायागोला' इवेत्युपमान, तत्र माया असद्व-| स्तूपदर्शनं तया गोला इति लाक्षागोलकाकारसंचरणविशेषाः, यथा हि कश्चिदन्द्रजालिकादिः इस्तलाघवेन मन्त्रादिना वार गोलकान निरन्तरं मंचारयति, तथा जीवा अपि संचरन्तीति योज्यं, 'कुगुरवो' ज्ञानादिविकला उत्सूत्रभापिप्रभृतयः तैः सह सम्बन्धः संपर्कः-तेन तत्संभाषणविपरीतप्ररूपणादिना ये संदेहास्तत्त्यसंशयाः त एवानवस्थितरित्तरूपतया दोटाः प्रखा इब दोला:-तबारुढास्तदध्यासनपराः, अत एवं 'मूढा' महामोहग्रस्ताः, कुत्र [सं]सरन्तीत्याद-'भवः' संसारः स एवं बोडनस्वभावत्वाद् 'जलभरः' मलिलप्रागभारः नत्र, बद्धवेगं प्रवन्धप्रवृत्तशीघ्रत्वं यथा भवत्येवं, सरन्ति गतेर्गत्यन्तरं प्राप्नुवन्ति, अयमभिसन्धिः केचित् तावद् मुधर्मशुश्रूरवोऽपि पाखण्डिपाशानेव गुरूनामादयन्ति, ततस्तदुपदेशादिना संसारम् इतरे तु कुगुरुन् गुरुत्वेनासादयन्ति, तेऽपि निश्चयार्थिनोऽपि संदेहशतग्रस्ताः पुनः पुन-ओम्यन्ति, ततोऽपि | कुतः सुखमिति भाव इति गाथार्थः॥ १७ ॥
॥४
॥