________________
.
--
पचम
कुलंका
पकाषणातीभवमरणानि
कुलकम्
।
"
महाव्याधिवृन्दमेव सलिलं यत्र, तथा संभवा जन्मानि मरणानि मृत्यव-स्तानि संभवमरणानि पर पुनापुनरू
भवनालोलकल्लोलाश्चटुलबीचयो यत्र, तथा रागोऽभिधार रकोऽयोकधिषणासागझल साक्षणों रौद्रो यो रागः स एव महामोहाद्युत्पादकत्वाद् 'उरगः' सर्प-स्तेन 'भयकरे' त्रासोत्पादके, तथा 'जस शशौक्याघभिव्यंग्योऽवस्थाविशेषः, सा एव शुक्लत्वसाम्याद् ‘बद्ध' संवद्धः प्रबद्धो वा नैरन्तर्यावस्थायी 'डिण्डीरो'ऽन्धिफनी यत्र स तथा तत्रेति गाथार्थः॥१२॥
तथाइच्छायत्तनिरंतरचिंतारयबलविलोलजन्तुगणे । उद्दामकामवाडवरुद्धे गंभीरमोहतले ॥ १४ ॥ व्याख्या-इच्छाऽभिलाषः तदायत्ता तद्वशोत्पन्ना सा चासौ निरन्तरचिन्ता व अनवरतवस्त्वनुध्यानं च तस्या अनेकस्या अतिशीघ्रभावित्वाद् 'रयो' बेगस्तस्य 'बलं' बहुत्वात् सैन्यं सामर्थ्य वा तेन 'विलोल स्त्रीधनादिलिप्सया इतस्ततः पर्यटनशीलो 'जन्तुगण' पुरुषादिप्राणिवर्गों यत्र, समुद्रपक्षे तु जन्तुगणो मत्स्यादिरूपः, तथा 'उहाम' उद्भटोऽत्युद्दीत काम एवं दाहकत्वसाम्या 'वाडवो' वडवानल स्तेन 'रुद्धे' व्यास, तथा 'गम्भीरमतिनिम्नं बहुस्थितिकत्वादप्राप्य पर्यन्त मोहचतुर्थ कर्म स एव तलमधो भागो यस्य स तथा, तत्रेति गाथार्थः॥१४॥
-तथाअसमभयहासकेलीकलहाहंकारचलतिमिसमूहे । चिररूढगूढमायाजलनीलीविसरसँछन्ने ॥ १५ ॥
एस.