________________
मिकास्तु तद्भदेऽपि उस्कृष्टस्थितिबन्धं मन्यन्त इति तदभिप्रायेणेदं बोद्धव्यम् । एवं च मनुष्यत्वेऽपि सम्यक्त्वप्राप्तावपि 5 तक सुखं जीवानामिति भाव इति गाथार्थः ॥ ११ ॥ केचिदित्थं भ्रान्त्वा पुनर्मनुष्यत्वे धर्मबुद्धी सत्यामपि संसारममुद्रे पर्यटन्तीत्याह
तो माणुमत्तममलंमि कुले मग्वित्ते, सवंगचंगमरुज चिरजीवियं च ।
भूयो रहघडिमालतुलाइ लन्डं, बुद्धिं सुधम्मसवणम्मि कुणतयावि ॥ १२ ॥ व्याख्या-ततः' संसारकान्तारभ्रमणानन्तरं मानुषत्वं 'नरत्वम्' अमले निर्भले कुले सुक्षेत्रे भारतादौ, कीदर्श मानुषत्वमित्याह-'सर्वोहन्याल निरुपहतसमस्तहस्सपादनेत्रोत्राद्यवयत्रमनोज्ञम् , 'अरुज' नीरोग, चिरजीवितं च प्रसिद्धं, भूयः पुनरपि 'अरघ' जलयन्ने पटिमाला तया तुला साम्यं तया, यथा घटिमाला पुनरूध्यं पुनरवस्तात् याति, सधा जीवा अपि उच्चनीचगतिषु 'लब्भ्वा' प्राप्य, तथा बुद्धिमति 'सुधर्मवणे शुद्धविधिमार्गावर्णने कुर्वाणा अपीति वमन्ततिलकावृत्ताः॥१२॥
एवं भगवान् करुणयोपदेशमात्रप्रवृत्तोऽपि स्वाभाविकपाण्डित्यैकमयत्वेन क्वचिच्छन्दोवैचित्र्येण कचिदलंकारपेचिध्येण कचिद् भाषावैचित्र्येण चोपदिशतीत्यत्र भाषावैचित्र्येण तापत् संसारसमुद्रस्वरूपमाइद्रा गुरुरोगजालसलिले बहुसंभवमरणलोलकल्लोले । दारुष्परागोरगभयकरे जरावडिंडीरे ॥ १३ ॥ KI भास्सा-हापारसंसारसागरे वीवा हिंरम्त इतियोगः, की त्याह-गुस्रोमजालसहितेंअतिमपुरत्वात् कुवादि
95
...