________________
पश्चम
कुलकम् ।
बादश-दन्तीति, अयमभिप्रायः-आन्तमु(मौ)हर्तिक्यामौपशमिकाद्धायां परमनिधिलाभकल्पायां जघन्येन समयशेषायामुत्कृष्टतः पक्षकलकम् । वलिकाषायां कस्यचिन्महाविभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति, तदुदये चासी सास्वादनसम्यग्दृष्टिगुणस्था-
नके वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित् सास्वादनत्वं यातीति, तदुक्तम्-"उवसमसम्मत्तार चयउ मिच्छं अपावमा-18 ॥४७॥
णस । सासायजसम्म तदंतरालम छावलियं ॥१॥" सास्वादनोत्तरकालं चावश्यं मिथ्यात्वोदयाद् मिथ्यादृष्टि-भव-16 तीति गाथार्थः॥१०॥
ततः किमित्याहमिच्छसुक्कोसटिइं पि वंधिउं अह पुणो परिभमंति । जीवा बहुकालमहो दुरंतसंसारकंतारे ॥ ११ ॥
न्याख्या-मिथ्यात्वमोहनीयस्योत्कृष्टस्थिति सप्ततिसागरोपमकोटीकोटिरूपां, बद्धा निकाचनाद्रिगाढवन्धेन संयम्य, है अपिर्विस्मये, आस्तां जघन्यमध्यमस्थिती इत्यपेरर्थः, यो हि तथाशुभतराध्यवसायेन किंचिन्यूनसागरोपमकोटीकोटिप्रमाणां |
कृतवान् स कथमुत्कृष्टां पनाति ? इति विस्मयः । अथेति प्रतिपतनानन्तरं पुनर्भूयोऽपि परिचाम्यन्ति जीवा बहुकालमसंख्यातोपसर्पिण्यादिरूपम् , 'अहो' इति सम्बोधने 'दुरम्तसंसारकान्तारे' दुःखावसानभवारण्ये, अयमभिसन्धिः-उत्कृष्टय हि स्थितिग्रन्थिभेदादागेव चध्यते, तद्भेदे तु न पुनन्धिवन्धस्तदभावे तु नोत्कृष्टस्थितिवन्ध इति कार्मप्रन्थिकाः, तथा चोच्यते-"सम्मद्दिष्टोणं पि हु गढि न कयावि वोलए बंधो । मिच्छादिट्ठीणं पुण उक्कोसो सुत्तमणिओ ॥१॥" झाग
94
%*****
--