________________
व्याख्या-'उग्र' प्रचण्डः स चासौ अन्तरङ्गारिपुश्च तेन सदृशे तुल्ये, तत्र पितृपुत्रवधकादयो हि बाह्या एव शत्रवः पुत्र*वधादिबाह्यनिमित्तत्वात् , यस्तु पूर्वमतिस्निग्धमित्रत्वेन स्थित्वा पश्चात् कुतश्चित् तीब्रापमानादेः शत्रुत्वेन वर्तते सोऽन्त-[5
रङ्गः शत्रुः, तस्य कृत्रिमशत्रुत्वेन गरीयस्त्वात् तथा च माघः-"सखा गरीयान् शत्रुश्च कृतिमस्तौ हि कार्यतः । त्याताममित्रो मित्रे च सहजप्राकृतावपि ॥ १॥ इति", ततश्च तस्य सर्वमर्मवित्त्वेन महानर्थहेतुत्वात् कृतिमत्वेनान्तरङ्गत्वं, तादृशे 'लोभे येऽनुपज्यन्ते तदेकताना भवन्ति, ते तदनुषक्तिव्याजेन परमार्थतो नरकगतिं वाञ्छन्ति' अभिलपन्ति, लोभानुषङ्गे तत्प्राप्तेरवश्यंभावित्वात् , कीदृशी? 'बहुदुःखपरिपूर्णा' केवलज्ञानैकवेद्यानन्तबाधानिचितां, हत्यमत्यर्थ, न हि तदभिलाषमन्तरेण लोभे रत्याश(स)क्तिरिति भाव इति गाथार्थः ॥ १८ ॥
अथ लोभत्यागोपदेशमाहहयसोहं कयमोहं दुहसंदोहं भवप्परोहसमं । विहुयसुबोहं लोहं तो हंतुं होइ जइयत्वं ॥ १९ ॥ | व्याख्या-तच्छब्दस्य बच्छदापेक्षत्वाद् यत इति शेषः, ततश्च यत एवंविधो लोभस्तस्मात् तं हत्वा धर्मकर्मसु उद्यच्छत इति योगः, कीदृशं लोभ 'हता' ध्वस्ता शोभा जनमध्ये छाया येन स तथा तं, कृतो मोहो धनादिषु मूर्छा येन स तथा तं, तथा 'दुःखाना' भवान्तरे नानाविधवाधानां 'संदोहः' समूहों यस्मात् , अथवात्रापि भवे निरुपचरितदुःखसंदोहहेतुत्वात साक्षादेव दुःखसंदोह-स्तं, (तथा) भवस्य संसारख्य मूलोत्पत्तिनिमित्तत्वात् प्ररोहसम-मरतुल्यं (तथा) विधूतो विक्षियः
135