________________
1
द्वादशकुलकम् ।
॥ ६७ ॥
सर्वथा न तदनुगुणत्वं भजेत्, तथा चोक्तं पृष्ठाङ्गविवरणे- "उग्गतवसंयमचओ पगिफलसाहगस्स वि जियस्स । धम्मविसया (९) वि सुहुमा वि होइ माया अणत्थाय ॥ १ ॥ जह महिस्स महाबलभवम्मि तित्थयरनामबंधेऽवि । तबविसयथो (थे) वमाया जाया जुवइत्तहेउ ति ॥ २ ॥ यदेषमतितिष्धा भाग तसात् परिकर्वा इति तात्पर्यमिति गाथात्रयार्यः ॥ १६ ॥ अथासंतोषरूपस्य लोभस्य दोषमाह
| सयलवसणिक्ककोसो सुहरससोसो जओ अरइपोसो | नासियतोसो तो सो बहुदोसो ही असंतोसो १७
व्याख्या- 'सकलव्यमनैककोशः समस्तचौर्य राज्याश्याद्यापदामेकोऽद्वितीयः 'कोशो' भाण्डागारं समस्तानां तेषां तत्र प्राप्तेः, 'शुभं' कल्याणं सुखं वा प्रमोदः स एत्र 'रसो' जयं तस्य शोष इव शोषो रिक्कीकरणं, तावदेव शुभं सुखं वा यावदस्य सन्तोष इति, तथा चोच्यते - 'संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद् धनलुब्धानामितश्चेतश्च धावताम् ||१|| तथा 'नाशिततोपो' ध्वस्तसन्तोषोऽसंतोषो भावाभावयोरिव तयोः परस्परनिषेधात्मकत्वात्, तथा यतः कारणात्, अरतेरसुलस्य पोषो वृद्धिः तद्धेतुत्वात्, 'तो' इति तत् तस्मात् कारणात्, 'स' इति असंतोषो 'वहुदोषः' प्रभूतरागद्वेपमाणिवधादिहेतुत्वात् अनेकानर्थः । 'हीति' खेदे, 'असंतोषो' धनधान्यादिषु अविच्छिन्नतृष्णत्वं वर्त्तत इति, तस्मात् त्याज्य इति तात्पर्य्यमिति गाथार्थः ॥ १७ ॥
अथ लोभानुषतौ नरकानुषक्तिमाहउग्गंत रंगरिउसच्छहम्मि लोहम्मि जेऽणुसज्जति । ते बहुदुहपडिहत्थं हत्थं वंछंति नरयगई ॥ १८ ॥
134
अष्टमं कुलकम् ।
॥ ६७ ॥