________________
व्याख्या- 'मायापरस्य' शठस्य मनुष्यस्य 'झटिति' शीघ्रं 'विघटन्ति निःस्नेहतया विमुखीभवन्तिः बन्धक्य मित्राणि चेति द्वन्द्वः तेपि सुस्निग्धा अपि आस्तां भृत्यादयः, एवमैहिकं दोषमभिधाय अथ पारलौकिकमप्याह-जीवतस्तावदेव स्वजनमित्रविमुखतादयो मृतस्य तु विपन्नस्य सतः पुनः स्थितिरवस्थानं वासस्तिर्यग्भवे छागकुकुटतित्तिरिप्रभृति, तत्रापि कीदृश इत्याह--असंख्यातानि संख्यातिक्रान्तानि तीक्ष्णानि अत्यन्तदुस्सहानि जीवत एवं सर्वथा त्वयापा दीनि दुःखानि यंत्र तत्र तत्रापि प्रायः स्त्रीत्वेनेति भाव इति गाथार्थः ॥ १५ ॥
fire मायावतः सकलसाधुक्रियाकलापकरणवैयर्द्धमपि इत्याहसयला विजइफिरिना पहिया वि बहुसो वि । कवडेन क्या न कुणइ मुक्खाणुगुणं गुणं कमविं ॥ १६ ॥
व्याख्या- 'सकला' समखापि आस्तां तदेकदेशो हुः पूरणे 'यतिक्रिया' प्रत्युपेक्षाप्रभार्जनादिकमिच्छामिच्छेत्यादिकं व साध्वनुष्ठानं कीदृशी । स्वभावत एव 'परमपदप्रसाधिका' अक्षेपमोचजनिकाऽपि, अन्यादृशी हि कदाचिंश कुर्यादपि 'मोक्षानुगुणं' निर्वाणमास्यनुकूलं गुणमुपकारं कर्मक्षयविशेषलक्षणं कमपि स्तोकमपि कथं कृता ! 'बहुशो' अनेकथाः, एकवारादि करणे हि कदाचित्प्रमादादिनाऽन्यथापि स्यात् भव उकं महुशोऽनेकशोऽयमादपरेणापि कीदृशेन कृता ? 'कपटेन' मायापुरुषेण, अथवा केन कारणेन कमटेन माझ्या, अगमनियाको मोक्षसाधिका प्रतिक्रिया
133