________________
द्वादशकुलकम् ।
॥ ६६ ॥
जायन्ते, अयमभिप्रायः- एकं तावदिदमेवायुकं वन्नीच जातिकाभः तत्रापि दग्धोपरि स्फोटकपासिया स भाव इति तृतीयगाथार्थः ॥ १३ ॥
अथ मायावत ऐहिकं सर्वाविश्वसनीयत्वं दोपमाहदंभपरो लहइ नरो कूडोति सदुति लोयवयणिज्जं । निञ्चमवीससणिजो य होइ सप्पु व सुद्धो वि ॥१४॥ व्याख्या-' दम्भपरो मायाविशेषप्रधानः शाख्येन धर्माचरणं दम्भ इति वचनात् लभते 'नरो' मनुष्यो लोके वचनीयत्व लोकवचनीयत्वं निन्द्यत्वमित्यर्थः, कथमित्याह- 'कूट' इति अलकभाषी अयमिति, तथा 'ठ' इति परवञ्चनाप्रवण इत्येवं रूपं, तथा 'नित्यं' सर्वदा न कदाचिदेव शति सर्वथा अग्राहाक्चचश्च चकारोऽधिकतरदीपसमु वार्थः ननु सर्वदासी ऋठ एवं भविष्यतीत्यत बाद, 'शुद्धोऽपि सर्वधा शाठ्यविकलोऽपि आतामशुद्ध इत्यपेर, इवेत्युपमानं, यथा हि असौ कदाचिद् गारुटिकादिना निर्विषीकृतोऽपि न विश्वसनीयो भवति, एवं ऋठोऽपि कदा तद्दोषदर्शनात् ततो निवृत्तोऽपीति गायार्थः ॥ १४ ॥
शठस्योभयलोकदोषमप्याह
मायापरस्त मणुयस्स झति विहति बंधुमिता वि । अस्संखतिक्खदुक्खे मयस्स उ ठिई तिरिक्खभवे ॥ १५. म
132
अ
कुलकम