________________
सावध-
अष्टम कुलकम।
।।६८॥
सुबोधः सम्यग्ज्ञानं येन स तथा तं, यत एवंविधोऽयं लोभः 'तो' इति तस्मात् 'हत्या' विनाश्य तं, भवति यतितव्यं धर्मकर्मसु इति लोभपरिहारोपसंहारः । अथवा प्रयाणामपि महामोहविषयतृष्णाकपायाणां धर्मोषधविधानप्रत्यर्थिना परिहारोपसंहार इति गाथार्थः ॥ १९ ॥
अथ गाथापश्चकेन संसारस्थरूपमभिधाय तत्क्षये प्रमादाभायोपदेशमाहतह निययमणस्थनिबंधणं धणं बंधणं द धुजपा कारागार दाश नि कामभोगा महारोगा ॥२०॥ जलबुम्बुय व सवे जीवियजुवणधणाइसंबंधा । सुहसाहणमिह सयलं पवणुद्धयधयवडविलोलं ॥ २१ ॥ सुलहा य पियविओगा अणि?जोगा सुदूसहा रोगा। बंधणधणहरणाणि य वसणाणि य बहुपयाराणि २२ हैं सहज चिय इत्थ भयं चिंतासंतावसंतई य सया । दोहग्गं दोगच्चं पराणुवित्ती अकित्ती य ॥ २३ ॥ ता धुवमधुषमसारं दुक्खाहारं च मुणिय संसारं। तक्खयकए मइमया न कयाइ पमाइयत्वं ति ॥२४॥
म्याख्या- 'तथा' इति समुपये 'नियत' नियमेन 'अनर्घनिबन्धनं पधयन्धादिनिधारदा)नं, कि त ?'धन' विपदचतुपदादिनपविधा परिमहोऽअवर्तत इति गम्यते, तथा 'बन्धनं व रजवादिसंयमनभिव, 'बन्धुजनः' खजनवर्गसस्नेहेन प्रविजिपोरपि कारागृहादिष गृहवासात् निर्गन्तुमशक्कत्यात्, सधा कारा गुप्तिस्तदाकाराः तत्सदृशा दाराः कलत्राण्यपि, तत्प्रतिबन्धादपि एमालागार, तथा काम्यन्ते इति 'कामाः' शब्दादयः पञ्च, तेषां 'भोगा' आसेक्नानि, अथया रूपशब्दो कामौ रसा
136