________________
.
दयस्त्रयोऽपि भोगाः ततश्च कामाश्च भोगाश्चेति द्वन्द्वः तेऽपि 'महारोगाः' साक्षात्पामाव्याधब एते, तत्कण्डूयनप्राप्यत्वादुपभोगस्येति ॥ २०॥'जलबुद्दा इव' प्रकृष्टदृष्टिजायमानसलिलस्फोटका इवास्थिरा इत्यर्थः, सर्वे जीविवयौवनधनादिसम्बन्धा इति व्यक्तमेव, पूर्व हि धनस्यानर्थहेतुत्वमुक्तम् , इह तु अस्थिरत्वमिति न पौनरुत्स्य, सुखसाधनं मोक्षसुखनिमित्तं सुगुरुसंपर्कादिकमिह जगति 'सकलं' समस्तं, पवनोद्धृतध्वजपटबिलोल-मित्यपि व्यक्तमेव ॥ २१॥ तथा भवे सुल|भाश्च' सुपापाः प्रियर्बान्धवैर्वादिभिर्वा सह 'वियोगा' विघटनानि, इदं च सुलभपदं वक्ष्यमाणेष्वपि सर्वेषु पदेषु तत्सल्लिङ्गानुसारेण सम्बन्धनीयं, तथाऽनिष्टैरप्रियः शत्रुप्रभृतिभिः पाखण्डिप्रभृतिभिर्वा 'योगाः' सम्बन्धाः, तथा 'सुदुःसहा'तीनवेदना| विधायित्वेन सोढुमशक्या 'रोगा' व्याधयो ज्वरभगन्दरादयः, तथा बन्धनं च धनहरणं च द्वे अपि ते प्रसिद्धे तथा 'यस| नानि च विपदो 'बहुप्रकाराणि नृपचौरज्वलनादिसमुत्थितत्वेन नानारूपाणि सुलभानीत्यर्थः॥२२॥ तथा 'सहज चिय' स्वाभाविकमेवान मनुजभवे, 'भयं' सप्तविधमपि, "इहपरलोयायाणमकम्हाआजीवमरणमसिलोए", इत्येवंरूपम् , इहापि सहजशब्दो वक्ष्यमाणेषु सर्वेष्वपि तत्तलिङ्गाविरोधेन योज्यः, तथा 'चिम्ता'कुटुम्बभरणानुध्यानं, 'संतापों' द्रव्योपार्जनार्यप्रवृत्ती शारीरः खेदः तयोः सन्ततिनैरन्तर्यावस्थितिच, 'सदा सर्वकालं, तथा 'दौर्भाग्य' जनानादेयता, 'दौर्गत्यं' दारिर्थ, परानु
वृत्तिर्नित्यं स्वाम्यादिचिचानुवर्शनम्, 'अकीर्तिश्च' याशतेन सर्वस्य सर्वदा प्रियकरणाभावादयशश्च, पते च प्रायः सर्वदापि दामनुजभवे सहजा एव भवन्ति, यद्यपि पकचित् कदाचित् निर्भयत्वसौभाग्यादयोऽपि दृश्यन्ते तथापि अल्पत्यादौपाधिकस्वाचन रोपामिह ग्रहणमिति सहजा भयादय एवेति ॥२॥एवं संसारस्वरूप विज्ञाय तत्क्षये प्रमादोन विधेय इति पर्याय
137
...........