________________
H AKAKNEXT:
नरकहेतुरिति भावः, 'जीवानां रागद्वपी प्रसिद्धी अत एव अनन्तभवेषु अतिप्रभूतजन्मसु, 'जन्ममरणकरी', ताभ्यां धनन्तानि जन्ममरणानीति भावः ॥२॥ यतो धनादिममत्वजीवितव्यलक्ष्मीप्रतिबन्धादयो रागविशेपास्तदनुगतश्च देषस्तों च कपायरूपी ततस्तस्मात् कारणाद् 'विषमकपायपिशाचविनटितं विगोपित, 'ज्ञात्वा' प्रत्यक्षत उपलभ्य, जगदिदं मनुष्यलोकलक्षण, विषमता च कपायपिशाचाना मन्त्रीपधाद्यसाध्यत्वात् , श्रुतचारित्ररूपस्यैव धर्मस्य तन्निग्रहहेतुत्वात् , 'कुरु' विधेहि, भोः सुश्रावक ? इति गम्यते, 'सकल कुशलमूलं समस्तैहिकपारत्रिककल्याणादिनिदानभूतां 'श्रद्धा' सातिशयस्पृहां, सद्धर्मकरणे शुद्धप्रतिश्रोतोमागप्रवर्त्तने न हि तत्करगरपृहाथा अन्य पायाशाचशाकारोपाय इति गाथाचतुष्टयार्थः ॥ ४ ॥
धर्मकरणमेवाहसुगुरुपयपउमपणई परोवयारे मई वएमु रइं। चिइवंदणं तिसंझं कुणतु दुसंझं च सज्झायं ॥५॥
व्याख्या-'सुगुरुपदपद्मप्रणति प्रसिद्धां कुरु इति सर्वत्र क्रियायोगः, तथा 'परोपकारे' स्वव्यतिरिक्तजनानुग्रहे 'मति पुदि, तथा 'बतेषु' अणुव्रतादिषु नियमेषु रति-मासकिं, रुचिमिति वा पाठः, तत्र च सम्यक्त्वमात्रलाभेषु अणुव्रतादिषु रूश्चिमभिलार्ष, तथा 'चैत्यवन्दनं' पूर्वोत्तस्वरूप 'त्रिसन्ध्यं' त्रिकालं 'कुरु' विधेहि, द्विसन्ध्यं च पूर्वाहापरायोः स्वाध्यायमधीतपरावर्तनलक्षणमिति गाथार्थः ।। ५॥
तथाजं जत्थ जया जेसिं जईण जोग्गं तयं तहिं तइया । तेसिं सद्धासकारसारमाणाए तह दिज्जा ॥ ६ ॥
113
RAKAS