________________
बादश
च्याख्या-यदु वखपात्रादिकं यत्र तदलाभवति देशादी, यदा यस्मिन् शीतकालादौ येषामविद्यमानवखादिवस्तूनांना 'यतीनां साधूनां, तदपि 'योग्य' प्राशुषणीयं, तत् तस्मिंस्तदा तेभ्यो दद्यादिति यथासंख्यं योगः । कथं दद्यात् १ अद्धासत्कारसारं श्रद्धासत्कारौ पूर्व ब्याख्याती तत्प्रधानं, तथा 'आज्ञया' विधिना दायकादिशुवा, तथेति समुच्चयायों वाक्यादौ द्रष्टव्य इति गाथार्थः ॥ ६ ॥
एवं विधेयविषयमुपदेशमभिधाय अय निषयोपदेशामाह| परपरिवायं परवसणसणं परपराभवं रोसं । अनुक्करिसं हरिसं मुंचसु मायं विसायं च ॥७॥
व्याख्या-'परेषाम् अन्येषां परिवाद' दूपणोद्घोपणं, तथा परेपी सामान्येनैवान्येषां विशेषतः शिष्टानां व्यसने चौराग्न्याद्यापदि तो प्रमोदं, तथा परेषां पराभवं वञ्चनक्रियादिना तिरस्कारं, 'रोष कोपम् , 'आत्मोत्कर्ष' जातिश्रुताबहंकार, हर्ष पुत्रधनादिलामे सातिशयप्रमोदमस्यापि लाघवहेतुत्वात् तदुक्तम्-"अइहासो अइरोसो अईवतोसो असम्मए वासो अभुन्भडोय वेमो पंच वि गत्यं पि लहुइंति ॥१॥" 'मुश्श' त्यज, भो श्राद्धवर? तथा 'माया' परवञ्चनां, विपाद च। धनादित्रंशेऽत्यन्तामष्टिवस्नुदाने च पश्चात्तापं च, परपरिवादादयो हि सर्वेऽपि अशिष्टताव्यञ्जका इहलोकेऽपीति तत्त्यागोपदेशः, इह च मुश्चेति क्रियापदस्य वाक्यान्ते प्रयोगादन्तदीपकं नामालङ्कारः एवंविधविषयेऽन्यत्रापि अयमलारो। द्रष्टव्य इति माघार्थः ॥ ७॥
114
....