________________
एवं इयमभिधाय प्रयोपादयं गुणिप्रमोदादिचतुष्टयमन्यचार--- कुणमु य गुणिमु पमोयं मिनि सनेमु दुम्बिएनु दयं निग्गुणत्रणेसु विकलं दकिम्वन्नं तह अपेमुन्नं ॥८॥ | व्याल्या-कुरु च विघहि, 'चः यमुचचे, 'गुणि नानादिमन्नु 'प्रमोदं नहृणानुमननलक्षणं 'इ', मंत्री प्रसिद्धां सत्त्वेयु मामान्येन मवपि दुःविनेषु दयां करुणां, 'निगुणवनेषु व्याधादिपु पापकारिपु उपना स्तुतिनिन्दापरिहारच्या बुद्धिम् । एवं चतुष्टयमभिधायाथान्यदपि उपादेयमाह-दाक्षियन-अनुकुलनां. नयाऽपैशुन्यं मांत्रन्यमिति गाचार्यः ।।८।। ' अथ मंत्रपण मारमभिधातुमन्तरा नत्प्रतावनावाक्यं नावदाह-किंबहुनेति, भोः श्राद्धबर ! भवतः पुरतः किं प्रयोजन बहना प्रभूनेन वल्पितन, स्वल्यमयेनन् मारभृतं नव्यमिति गाथायनाहजं लोए न विकल्झइ सुज्झइ जेणऽप्पणो मणाभादो। नियगुरुकुलकमाणं कलंकपंकं नजं कृणइ ॥९॥ मुने जं न निसिम्झइ सिन्झइ लहु जेण मुक्वमुमत्रफलं । तं सवं कायवं रागग्गहनिग्गहण सया ॥१०॥ | व्याख्या-यन् कृत्यं 'लोक शिष्टनने न विरुध्यतं नदाघारविरोधि न भवति, तथा शुध्यति निर्मलीभवति येन कृत्येन आत्मनो मनोभाव-श्चित्तपरिणामः, (नया) 'निजगुन्क्रमकुटयो: 'कलयंक' मालिंन्यक्रदमं यत् कृत्यं न करोति ॥९॥
या मूत्र गणधरादिपणात मिद्धान्ते यन्न नव निपियन चौयादिवत् , तथा 'सिध्यति' निष्पद्यते 'लधु' शीनं येन कृत्येन द है मोबमाख्यफलं प्रमिद्धं, तत् कृत्यं 'मर्व' समस्तमपि, ईदृशं च प्रायः सर्वमपि पूर्वोठं गुरुवन्दनचैत्यवन्दनादिकत्वं, ततश्च
115