________________
सप्तम कुलकम् ।
द्वादश
तस्योपलक्षणत्वेनान्यदपि अनुक्तमपि यदीदृशं तत् सर्व कृत्यं विधेयं, कथमित्याह-'रागः' सिद्धान्तनिरपेक्षोऽस्मत्पूर्ववंशजेनेद-1 कुलकम्।
मुक्त-मिति पक्षपातः, स एवानेकानर्थहेतुत्वाद् ग्रहः पिशाचादिः-तस्य निग्रहेण निरोधेन, 'सदा सर्वकालम् । अयमभिप्रा-१
प्रायः-केवलसद्गुरूक्तत्वपक्षपातेन क्रियमाणमेतदन्यदपि च सर्व कल्याणकरमेवेति कर्त्तव्यमिति गाथाद्वयार्थः ॥ १०॥ ॥५८॥
इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्ती पष्ठकुटकविवरणं समाप्तमिति ।।
अथ सप्तमं कुलकम् ।
पठे हि मनुष्यत्वेऽपि लक्ष्म्यादिममत्वस्यानर्थहेतुत्वेन तत्परिहारपुरस्सरं धर्मश्रद्धाभिदधे, सधमके तु कुलके तामभिघित्सुः पूर्व वसभावलाभादिक्रमेण धर्मसामघ्या एवं दुर्लभत्वमाहएगिदिएस अस्थिय कालमणंतं पसुत्तमत्व । कहमवि कयाइ केइ वि जीवा पावंति तसभावं ॥१॥
व्याख्या-'एकेन्द्रियेषु' असांव्यवहारिकादिषु, स्थित्वा अनन्तं कालं पूर्वोपदर्शितयुक्त्या वासं विधाय प्रसुप्ता निद्राणा इव, मत्ताः क्षीवा इव चेत्युपमानद्वयं, प्रसुप्ताश्च मत्ताश्चेति इन्द्रः, यद्वा प्रसुप्ताश्च ते मत्ताश्चेति कर्मधारयः, तेषामत्यन्ताव्यक्तचेतनत्वात् , यथा हि तेऽन्यत्कचेतना एव भवन्ति, तथा एकेन्द्रिया अपीत्यर्थः, 'कथमपि' केनापि कर्मलाघवादिप्रका
116
A
.:
: