________________
KHADARLINICCREAK
सन्तो जीया 'डितोबूडिताः' नारकदेवादिभवाप्तौ मनोन्मन्ना इव, असदृशा अत्यन्तं विरूपा, याः काश्चिन्मरणोत्पत्तयसस्ताभिर्विनटिता विगोपिताः, ततो ब्रूडितोत्रूडिताश्च ते असदृशमरणोत्पत्तिविनटिताश्चेति कर्मधारयः,पुनः कीदृशाः सन्तः?
धमन्तः पर्यटन्तः, किमिवेत्याह-हठ इवेत्युपमानम् , अवद्धमूलो वनस्पतिविशेपो जलोपरिवर्ती हठस्तद्वत् , सोऽपि कीदृशः? 'खरपवनक्षिप्तः' प्रचण्डवायुप्रेरितः, स यथा भ्राम्यति तथा जीवा अपि, न चात्रोपमाया वचनभेदो दोषो, यदाह दण्डी-"न लिङ्गवचने भिन्ने न हीनाधिकतापि या। उपमा दूषणायालं यत्रोद्वेगो न धीमतां ॥१॥ स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा इव प्रियोऽयं मे विद्या धनमिवाजिता ॥२॥" इति ॥ कीदृशं दुःखमित्याह-दुरन्तमत्यन्त-मतिशयेन दुःखायसानं, कस्यापि दुःखस्याप्यन्ते सुखं भवति, एतस्मिंश्च न कदाचिदिति भावः, 'अपरिमेयमिति' अतिप्रभूतत्वात् प्रमातुभशक्यम्, अत एव निरुपम-मुपमातिक्रान्तमिति वृत्तार्थः ॥ २४॥
अथोपदेशमाहता संसारं असारं अणुवरयमहादुक्खजालं विसालं, कम्माणं संचियाणं तह विविहपरीणाममचंतवाम। नाउं थोवं च आउं तडितरलमलं मित्तवित्तादि नचा, रम्मे धम्मे जिणाणं मणमणवरयं भावसारं धरेह ॥ २५ ॥
105