________________
24x4
व्याख्या-'यस्मात् अत्र मंमारे मर्यत्रापि नुःखमेव, तत तस्मादमारः-तं तादर्श शात्या धर्मे मनः कुरुत भोः श्राव इति शेषः, तथा 'अनुगरनमहानुःखजालम्' अनिवृत्तालान्तिकबाधायन्दम्, अनवरतेति षा पाठस्तत्रानपरत निरन्तरे,
कुलकम् । विशालं विस्तीर्ण च, तथेति समुच्ये भिक्षकमो वाक्यादी द्रष्टव्यः, ततः कर्मणामशुभरूपाणां. 'संचिताना' पूर्योपार्जिताना 'विविधपरिणामं नानाप्रकार प्रानपाटनादिरूपं पिणापामत्यन्तवाम-गतिशयेन प्रतिकुलधेदनीयं, 'शात्या' सम्यगयधार्य एतअज्ञानस्यापि प्रायो निर्यदलादिहेतुत्वेन धर्मप्रतिनिमित्तत्वात् . तोगमलां चार्जीवितं, तथा तडित्तरले विधुचपलमलमतिशयेन 'मित्रवित्तादि' सुहृद्व्यादिकं न ज्ञात्वा, भिश्यावयत्याच ज्ञात्वेति न पौनरुतयं, 'रम्ये' ऐहिकामुष्मिककल्याण-18/ नुस्वात् कान्ते, 'धर्म' द्रव्यस्तयाविरूपधर्मकृत्ये, 'जिनानामिति सम्बन्धे पछी, सेन नान्येषां सुगतादीनामपि सम्बधिनि, मनो हदयमनवरनं धारयत स्थिरीकुरुत. तच्च कदाचिन्मोहादू एमपि स्यादत आह-'भायसारं' शुभाभ्ययसायमधान, पूर्वोदितसंसारपरिभ्रमणव्याधेहि न धर्मचित्तनिवेशादन्यदीपांगति भाय इति सार्थः ॥ २५ ॥
अशोपदाधितमगस्तानर्थकन्दम्य सप्रभेदस्य प्रमादम्य उपठेदपुरस्सरं धर्मोचमोपदेशामाह|पंचविहं अट्ठविहं व छिदिउं तह पमायमुजमह । तह वि य कहंवि खलिए भावेह इमं सनिवेयं ॥२६॥
व्याख्या-तथेति समुलयाची भिशकमो याच्यादी द्रष्टव्यः. ततश्च-तथा 'पथविध' मद्यविषयफपायनिद्राधिकथारूपतया पशप्रकारम् , 'अष्टयिधं वा' अज्ञानसंशयादिरूपतया, ताकम्-"पमाोय जिणिदेहि भणिो मेयो। भमाण संसओ बाधेन मिच्छानाणं सहेय य॥१॥ रागो दोसो माइभमा धम्मम्मि य भणायरो । जोगाणं दुप्पणीहाणं महदा पजियो
106
MATATAKUTKU