________________
समाचारो यदुत साधुभिः श्राद्धेभ्य उपदेशो देय एव, तीर्थकरैः समवसृती धर्मव्याख्यानप्रस्तावनेनास्यार्थस्य समर्थनात्। 'भणामि' प्रतिपादयामि किंचित् स्वल्पमपि, बहुप्रतिपादनस्य शत्स्यभावेन प्रतिपाद्यजनावधारणसामर्थ्याभावेन च नैरर्थक्यादिति वृत्तार्थः॥१॥ अथ वृत्तचतुष्टयेन धर्मोपदेशपीठमारचयन्नेव कुलप्रसूतत्वादिविशेषणत्रितयमाविष्कुर्वनाह
दुर्लभमाइम्मि नरचमुत्तं, ततो वि खित्तं जिणधम्मजुत्तं । तहिं पि जाई कुलरूवमार-मारुमाबुद्धी सवणुग्गहो य ॥२॥ एयं च तुम्भेहिं सुचिण्णपुण्ण-पन्भारलब्भ लहिऊण सव्वं । पवजिऊणं च सिविक्कहेडं, देवं जिर्णिदं जियरागदोसं ॥३॥ निरासवे पावकलंकमुक्के, तिगुत्तिगुत्ते अममे अमोहे । सुसाहुणो धम्मगुरू सरित्ता, नाउं च सम्मं जिणधम्मतत्तं ॥ ४॥ मत्तलोयाण विरूवरूवं, दष्ण चिई कुपहट्ठियाणं । मोगामि पि न वेमणस्स, पमत्तयो वादि कहिंचि किया ॥५॥