________________
तत् किमविशेषेण यथा तथा क्रियमाणं भवभयहरमेतन्नैवमित्याह[तं पुण सुजुत्तिजुत्तं सुसुत्तवुत्तं सुगुरुनिउत्तं च । कुणइ सुनिउणमईणं कम्मक्खयमक्खयपयं च ॥२६॥ | व्याख्या-यदनुष्ठानं पूजासामायिकादिकं भवभयहरणमुक्त, तदपि न यथाकथंचिदिति विशेषयति-तत् पुनरिति, एवं.] विधमेव सद् भवभयहरं भवति, यत् तावत् (सु) सूत्रे' गणधरयुगप्रधानादिरचिते शास्त्रे 'उक्त प्रतिपादितं,न तु स्मृतिपुराणादौ, तदपि च 'सुयुक्तिभिः' प्रधानोपपत्तिभिर्वद् 'युक्तं' घटमानकं, न पुनरञ्चलद्वादशावर्चवन्दनकवद-घटमानक, तदपि सुगुरुभिगीतार्धाचार्यादिमिनियुक्तं च सर्वत्र व्यापारितं, "नवकारेण जहन्ना दंडगथुइजुयलमज्झिमा नेया। संपुमा रक्कोसा विहिणा खलु वंदणा तिविहा ॥१॥" इत्यादि त्रिविधचैत्यवन्दनवत् सूत्राद्यक्तत्वेऽपि सुगुरूपदिष्टत्वे तात्पर्य सर्वत्र भावनी-| यम् । एवंविघं घनुष्ठानं 'सुनिपुणमतीनां' विचारचतुरश्राद्धादीनां, 'करोति' विधत्ते, कर्मक्षय-मात्यन्तिकक्केशविगम, ततश्च 'अक्षयपदं' शाश्वतसुखावाप्तिरूपं शिवमिति गाथार्थः॥२६॥
शुभानुष्ठानं च दुर्लभमिति दृष्टान्तेनाहतंपि सुहाणुट्ठाणं रागहोसविसपसमर्मतसमं । दुलहं पि काकतालीयनायओ कहवि जइ पतं ॥ २७॥ व्याख्या-यत् कर्मक्षयहेतुत्वेनोक्तं तदपि सदनुष्ठान' कीदृशमित्याह-'रागद्वेषौ' एवं विशिष्टचैतन्यापहारिवाद
घिa परलं तस्य प्रशमो माहात्म्याभावापादनं तत्र 'मन्त्रसमें विद्याविशेषतुल्यम् इदं, यथा मश्रेण विषमुपनसते तथा समाविकी।
OM
139