________________
धर्मकर्माणि देवपूजाप्रव्रज्यादिसदनुष्ठानानि तेषु क्षमं समर्थ, न हि नरभवमन्तरेण प्रव्रज्या क्वापि प्राप्यते ॥२॥ तदियता नरभवादेदुलभत्वं प्रकाश्य दुर्लभस्यापि यद्वद् यथा च प्राप्तिः तदुपदर्शनपूर्वकं स्वहितकरणोपदेशमाह-गम्भीरेत्यादिना, 'गम्भीर' अत्यन्तनिम्नः सचासी नीरनिधिश्च समुद्रः तत्र 'नष्टं' कथंचिद् भ्रष्टं मणिमिव रममिवेत्युपमान, धर्मसामग्री सुकृतसाधनसमग्रतां नरवादिकाम . स्थमिति अत्र भवारण्ये, कीदृशीं? समिलाया युगेन योगः पूर्वोदितस्वरूपः तत्तुल्यां तत्समां, यथा समिलाया युगेन योगो दुघटः तद्वत् नरवसुक्षेत्रादियोग एकत्र मीलकोऽपीति भावः, ईदृशी च इमाम् , एवमेवेति वकारलोपादेवमेवेति पाठे जन्मान्तरीयसुकृतोल्लासादित्यर्थः, 'प्राप्य' लब्ध्वा, कथंचिदिति दैववशात् , तथा क्वचिदपि देशविशेष काकतालीयज्ञातं पूर्वोक्तं, तस्य 'यश' आयत्तता ततः, पूर्व हि नरत्वादेरेव युगसमिलाज्ञातेन दुर्घटत्वमुक्तम् इह तु काकतालीयज्ञातेन तलाभस्येति न पीनरुक्त्यम् , एवं चात्यन्त दुःप्राप(पा) धर्मसामग्री प्राप्य स्वहितमात्मानुकूलं धर्मकृत्यं वक्ष्यमा णरूपं कुरुत विधत्तेति वृत्तत्रयार्थः।। ३ ।।
अथ धर्मकृत्यं प्रचिकटयिषुः पीठमार चयन्नाहजंतू य दुक्खविमुहासइ सुक्खकंखी, सुक्खं च अक्खयमभिक्खणमाहु मुक्खे।
सम्मत्तनाणचरणाणि य तस्सुवाओ तस्साहणाय पुण रे ? इय निचकिच्चं ॥४॥ .. व्याख्या-'जन्तवश्च' प्राणिनः पुनः 'च' पुनरर्थे, 'दुःखविमुखा' स्वशरीरादिषाधापराङ्मुखाः, तथाऽ सकत' सवा सुख
18
२००१६