________________
व्याख्या-अथ कथमपि क्लेशादिति सुगमम् , अपूर्वपुण्योदयेण श्रुत्वा जिनवरोक्त-मिति योजनीयं, कथमित्याह-तस्यात्मनः स्वभावो भव्यत्वलक्षणः तत्स्वभावः तस्य भावः परिणविशेष: तलवनाकार, या कम समयविशेषस्य परिणतिः । ट्रपरिणामविशेषः तथाविधबुद्धिप्रात्यनुकूलत्यलक्षणः. ततश्च तत्स्वभावत्वं च कालपरिणतिश्च तत्स्वभावत्वकालपरिणती |
तयोर्वश आयत्तता. ततः 'प्राप्त' लब्धम् अपूर्व कदाचिदपि पूर्व न प्राप्तं यत्पुग्यं सुकृतं तस्योदयेना-विर्भावेन, अयमभि-|
प्रायः-तत्स्वभावत्वकालपरिणत्यपूर्वपुण्योदयरूपात् कारणत्रितयाद् युगससिलाप्रवेशज्ञातात् पूर्वोक्तात् कादाचित्कभावरूपात् दाभोक्षमूलं निर्वाणप्राप्त्यादिकारणं, 'श्रुत्वा समाकर्ण्य, 'जिनवरोक्तं' तीर्घकृदुपदिष्टं देवगुरुस्वरूपप्रतिबद्धं वचनं, न केवल
| श्रुत्वा 'भाविऊणं चेति', परिभाष्य च यथावस्थितत्वेन विचार्य च, 'चित्त मनसि स्वकीये, यदुत ईदशमस्य वचनस्य तत्त्व-| |मिति ॥ ६ ॥ यद्यप्येवं परिभावितं तथापि एवमपि न श्रद्धधतीति योगः, कुत इत्यत आह-'बहुलतया' प्राचुर्येण 'चण्डा विस्वशास्त्रानुसारिसकोधवचनेन निस्त्रिंशक्रियया च रौद्रास्ते च ते पापण्डिनश्च शाक्यभौतादयोऽन्यदर्शनिनः तेषामित्येकं
कारणं. तथा 'जिनः' तीर्थकरः श्रीमन्महावीरलक्षणस्तस्य 'समयः सिद्धान्तः समाचारो वा तदभेदोपचारात् तदाधारः संINIघोऽपि समयः, तेन सह विरोशत् परमार्धतो वैरात्पीडाकारित्वेन, कस्येत्याह-भस्मराशे-भस्मकनाम्रो 'महस्य' अष्टाशीतिम महेषु विशल्य, अयमभिप्रायो-भगवम्मोक्षसमये ह्यसौ भगवजन्मराको संक्रान्तः, ततश्च तत्संघपीडाद्वारेण तत्पीडाकारी संवृत्त
इति, यो हि यत्र तमर्थे स्वाम्यादी पीडां कर्तुं न शक्नोति, स तत्सम्बधिपीडयापि तं पीडयतीति, उक्तं च-"यत्य किंचिदपकसुंमक्षमः कायनिग्रहगृहीतविग्रहः। कान्तवसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥२॥" इति, पर्व च सति बाधिद
153
X4+4KXXXARSA