________________
22%
नवम कुलकम् ।
द्वादश- न्योऽपि सम्यक्त्वज्ञानादिग्रवृतिं करोति, स भगवदनुकूलवृत्तित्वात् भगवत्पक्षपाती तेन तस्य विरोध एवेति द्वितीयं कारण, कुलकम्।
ततश्चतद्वयमाहात्म्यात् 'बहवः प्रभूता ये कुपथा: कुत्सितमार्गाः समुत्कटरागद्वेयदेवगुरुममाश्रवणयागादिविधानधर्मप्ररू
शपणादिरूपाः तेभ्यः 'हट' प्रकर्पण वृद्धिंगतं यदतुच्छ-मतिबहुलं 'मिथ्यात्वं' विषय्यस्तबोधरूपं तदेव महासंतापहेतुत्वात्। ॥७७॥
पित्तज्वरो' धातुविदोपक्षांभापादितरोगविशेषः तेन विधुरितो वैधुर्यमपकर्ष नीतो बोधः सम्यग्वस्तुपरिच्छेदो येषां प्राणिनां ते तथा, 'हेति' खेदे, 'न'नव तच्छृतमधारितं च श्रद्दधति एवमेतदिति प्रतीतिविश्यतां न नयन्ति, तदेवं श्रद्धानस्य दुर्लभतोक्ता, ततश्च ज्ञाने सत्याप चतुपादभावविषय श्रद्धानं न कुर्वन्ति, तदा तदफलमेवेति वृत्तद्वयार्थः ॥ ७ ।।
अथ श्रद्धानादिभावे धर्मकृत्यं सूत्रोक्तं कत्तव्यमित्युपदिशनाह---- इइ बहुमुहलंभं पाविडं धम्मसद्धं, उवलहिय दुलंभे धम्मसामग्गियं च ।
खरपवणपणुलतालतूलं शलोलं, सुणिय भवसरुवं सुत्तबुत्तं करेह ॥८॥ व्याख्या-इत्युक्तप्रकारेण 'बहशुभलभ्यां प्रभूतोत्कटपुण्यप्राप्यां प्राप्य लब्ध्वा श्रद्धां तथेतिरूपां, न हि स्तोकसुकृतः पूर्वोक्तमत्य पायापाकरणमिति वह पुरलभ्यत्वमुक्तं, तथापलभ्य प्रतीत्य दुलभा धर्मसामग्री चेति सुगम, तथा 'मुणियेति
ज्ञात्वा भवस्वरूपं सांसारिकवन वितादिलक्षणं, 'लोलं' चपलं विमित्याह-खरपवनप्रेरितातिचपलतूलमिवेत्युपमान, यथाMisकादिरूनं पवनोनं चपनं भवति, तथा सांसारिकं धनादिकमपि, एतस्माच्च तत्वार्यश्रद्धान(न)सामग्रीप्राप्तिभवस्वरू-10
154