________________
द्वादश
।। ७६ ।।
दर्शनमात्रेणापि क्रोधोत्पादात्, आलस्याद् वा शृङ्गारादिभिर्मनसः क्रियाविद्वेप आलस्यमिति वचनादन्यक्रियाद्वेषवच्छ्रवणकिकुलकम् । चाया अपि अकरणमिति भावः, विक्षेपोऽन्यान्यसांसारिक कार्यव्यासङ्गः तस्मात् वा श्रवणाभावः, अवज्ञाया वा किमेते जानन्तीति तेष्वनादरात्, रमणाद् वा निरन्तर कुक्कुटपारापतादिक्रीडासक्तिलक्षणात्, पाशक पट्टिकावेधादि खेलनरूपावा, कृपणताया वा एते हि दानधर्ममुपदेक्ष्यन्ति द्रव्यव्ययमन्तरेण च न दानधर्मो द्रव्यं च बाह्याः प्राणाः प्राणिनामिति, कदर्यभावाद् वा, तथाऽधयो मानस्यः पीडास्ततोऽपि निरन्तरमने कदुश्चिन्तापरायणत्वाद्वेति, शोकाद्वा प्रायः सां (सं) सारे इष्टवियोगादिजनितदुःखविशेषस्य सुलभत्वेन तदाक्रान्तत्वादवा, मोहाद्वा अज्ञानात् पुत्रकलत्रादि विषयस्नेहविशेषप्रतिबन्धादुवा, प्रमादाद्वा निद्रानिर्भरत्वगीतनृत्यादिदर्शन कौतुकातृप्तेर्वा, एवमनेकप्रत्यपायभावे कथं स्यात् श्रवणबुद्धिरिति वृत्तार्थः ॥ ५ ॥
कथंचित् श्रवणसंभवे सम्यक् तदवगमे च तच्छ्रद्धानं दुर्लभमिति वृत्तद्वयेनाह— अह कवि किलेसा तस्सभावत्तकालपरिणइवसपत्ता पुव पुण्णोदणं । युगस मिलपवेसन्नायओ मुक्खमूलं सुणिय जिणत्ररुत्तं भाविऊणं च चित्ते ॥ ६ ॥ वि हु बहुलाए चंडपासंडियाणं जिणसमयविरोहा भासरासिग्गहस्स । बहुकुप हप रूढातुच्छमिच्छत्तपित्तज्जरविहुरियबोहा हा न तं सद्दर्हति ॥ ७ ॥
तह
152
नवमं
कुलकम् ॥
९