________________
कुलकम् ।
॥ १२ ॥
व्याख्या- 'गम्भीराः' सुखदुःखहेतुसद्भावेऽपि मदर्शिनुलादिविञ्चराः, 'धीअविश्वलितचिचावष्टम्भाः ततो गम्भीराश्च ते धीराश्चेत्यादिकर्मधारयस्तेषाम् । तथा 'गुणाकराः' सामान्यविशेषगुणनिधानं तेषाम् । केषामित्याह- 'सनरकु मारादिमहामुनीनां' सुर्य चक्रवर्त्तिप्रभृतिमहाव्रतिनाम्, आदिशब्दाद् मेघकुमारादिग्रहः । तथा 'आनन्दादीनां' भगवन्महावीरश्राद्धविशेषप्रभृतीनाम् । 'चः' समुच्चये, 'श्रावकाणां' श्रमणोपासकानाम्, आदिशब्दात् कामदेवादिग्रहः । 'सदा' सर्वकालम् 'अनुसारेण' तदानुरूप्येण 'प्रवर्त्तनं' प्रवृत्तिः कार्यमिति शेषः, 'चः' समुच्चये । सनत्कुमारो हि भगवान् कर्मलाघवात् तावत् स्तोकमात्रेणाऽपि प्रतिवोधकारणेन तमाससाद, सौभाग्यातिशयाच्च दीक्षानन्तरमपि षण्मासान् यावद् अन्तःपुरचतुरसेनानिधानादिरूपराज्यलक्ष्म्याऽनुजग्मे, न तु तत्र प्रगलितचक्षुर्नासावंशश्वित्रिवदन इत्र सस्नेहं चक्षुरपि निचिक्षेप, येषु एकैकोऽपि प्राकृतजनस्य प्राणापहारी तादृशां कासश्वासज्वरादिव्याधीनां सप्तकं दवदहनदह्यमानदारुदरवद् दुर्विपहताएं व वर्षशतसकं यावन्निरुद्वेगमतिः सेहे, शयर वैद्यरूपोपस्थितविजयवैजयन्ता मिधानत्रिदशद्वयेन नानासामवादपुरस्सरमाधीयमानामपि व्याधिप्रतिक्रियां नानुमेने, व्याधितोऽपि च बहधारासंचरणवद् दुरनुचरां समित्यादिरूपचरणचयां सततमाचचार, वर्षलक्षं यावत्पचादि अष्टमासान्तं तपोऽपि निरन्तरं तप्तवान् इति तच्चरितानुसारि उपदिश्यते । यथा च एतदेवं तथा अस्माभिः सर्गबन्धरूपे सनत्कुमारचऋिचरित्रे विस्तरेणोकमस्तीति नेह प्रतन्यते । तथा आनन्दश्रावकोऽपि महात्मा प्रतिबोधानन्तरं षोडश वर्षाणि यावत् सम्यक्त्वमूढस्थूलप्राणातिपातविरत्यादिरूपं श्राद्धधर्म प्रतिपालयन् द्रव्यकोटिद्वादशक
24
प्रथम
कुटकम् १
१