________________
सद्भावेऽपि स्वशरीरेऽत्यन्तं संकीर्णगृहीतपरिग्रहपरिमाण एकादशश्रावकप्रतिमापतिपत्तिमान् श्रावकत्वेऽपि अतिकमलाघवत्वेनाऽवातावधिज्ञानरत्न आसीदिति तदनुसारेण प्रवृत्त्युपदेशः । इति वृत्तार्थः ॥ १९ ॥
___ अथ संक्षेपोपदेशासवस्त्रमाहकिं भूरिभेएण पयंपिएणं, जं दूसणं नो सकुलकमस्स ।
न यावि जं लोगद्गे विरुद्धं, तं सव्यजत्तेण निसेवणिजं ॥ २० ॥ व्याख्या-भो भव्या! भवतां पुरतो 'भूरिभेदेन' नानाप्रकारेण 'प्रजल्पितेन प्रकर्पतो भाषितेन 'किं?' न किंचिद्, निरर्यकमेव इत्यर्थः । बहोरपि प्रजल्पितस्य इदमेव तत्त्वमित्याह-'यत्' कार्य दानक्षमादिक, दूष्यतेऽनेनेति करणे युट्प्रत्यये 'दूषणं दूधकं 'नो नव 'स्वकुलक्रमस्य तथाविधनेपथ्यादेरिव स्वगोत्राचारस्य । 'न चापि नैव यल्लोकदये' इहलोकपरलोकलक्षणे ! 'विरुद्ध विरोधभाग् भवतीति शेषः । किंचिद् नास्तिकवादाभ्युपगमादिकमिहलोकाऽविरुद्धमपि परलोकविरुद्धं भवतीति ।। लोकद्वयग्रहणं, 'तत्' कार्य 'सर्वयलेन' समस्तादरेण 'नियेवणीयं' कर्तव्यतया आश्रयणीयं, तदाश्रयणस्यैव समस्तसमीहितसाधकत्वेन तत्त्वरूपत्वात् । सर्वत्र चात्र एकादशाक्षरोपजातिलक्षणं छन्दः । इति वृत्ताघः ॥२०॥
अथैवं गुणोपार्जनफलमुपदर्शयन्नाहइय विमलगुणाणं अजणंमी रयाणं, परमपयनिमित्तं बद्धलक्खाण तुम्ह। .. .
25
माकु०३