________________
व्याख्या 'लोकविरुद्धं मातृम्यगमनादिकं, 'धर्मविरुद्धं नास्तिक्यवादादिकं किचित् पुनरुभयविरुद्धं चार वादिकम्। नथोकी । इह च षष्ठीसप्तम्योरथं प्रति भमेदाइ लोके लोकविषये धर्मविषये च तदुभयविषये च यत् किशित 'विरुद्ध' द्विवाधायि । 'जन' तत्परिहारे, दीर्घत्वं प्राकृतत्वात्, 'परमः प्रकृष्टी 'अनुबन्धः' चिनप्रेर्येण मननाभिनिवेशः, तस्यैव समम्मटोकलोकोनरप्रशंसनीयत्वादू, इतरस्य नु अतिनिन्द्यत्वात् । तदुक्तम्- "मातृस्वसूत्रतनयागमनादियांके, नास्तिक्यवादगुरुतल्पगतं च धर्म । निन्यो न यः परिहरत् कलुषः प्रकृत्या स क्षेत्र जीवति मुधा भरद धरायाः ॥ १ ॥ तथा 'प्रतिक्षणं' क्षणं क्षणं प्रति निरन्तरमित्यर्थः, 'दुष्कृतनिन्दने' स्वयमनुष्टितप्राणातिपातादिदुष्टानुष्ठानेषु निन्दनम्, अनीनेषु तेषु पञ्चात्ताप पूर्वकं मिथ्यादुष्कृतदानं तत्र 'रागो' अभिष्वङ्गः, इदं व प डमरुकमणिन्यायेन उभयत्रापि सम्बन्धनीयं नदूरहितम्य तु न कदाचित् शुद्धिरिति । उक्तं च यः सर्वमूलोसरमद्गुणादि-मध्यंस पापेन न निभ्दति स्वम् । निलीनीलीयांशुकः कथं मदपि वर्षतः ॥ १ ॥ तथा 'शुभस्थान प्रशंसनं' स्वयंकृत जिनभवनमुमदानादिविषयं गुरुवन्दनकसामायिकादिविषयं चानुमोदनम् । तत्र धन्योऽहं येन मया इदमिदं च कृतमिति आत्माराम, चः समुचये, तद्विकस्य पुनरुपहारूपसम्यक्त्वाचारसमाराधनाभावेन प्रशं साधनास्पदत्वात् । तदुक्तम्- "इव्यस्तवो वा परमः स्वयं कृतो, भावस्तत्रो वा विधिना परैरपि । न शस्यते येन त्रिमू उचक्रिणा, मनुष्यमंज्ञान्तरितः स रेणुकः " ॥ १ ॥ इति वृत्तार्थः ॥ १५ ॥
अनसि निषेडनीयम् ।
19