________________
प्रथम
कुलकम् ।
द्वादशयकारिचिते, दुर्योधने युधि यथा विविधप्रवृत्ती । नक्कंदिन विवरदृष्टिपरे परेषा, क्षुद्रेन विश्वसिति कोऽपि यथा भुज"श कुलकम् । तथा 'निर्दयों' निष्करुणः, तनिषेधोऽनिर्दयत्वं सदयत्वमित्यर्थः, तादृशस्यैव मोक्षतरुमूलधर्मप्रसाधकत्वात् । तदुक्तम्-"दया
धर्मस्य सर्वस्व, जीवितं कामितप्रदा । कामधेनुरिवापूर्वा, पूर्वपुण्येन लभ्यते” ॥ १ ॥ तथा अधीतश्रुतादेः पुनः पुनरावर्तन 'स्वाध्यायः,' ध्येयालम्बना बुद्धिधारा ध्यानं, तदशुभमपि स्यादत आह 'सत्' शोभनं केवलकल्याणानुवन्धित्वेन प्रधान सध्यानम् । तथा तपसोऽनशनादेविधानमुपधानं वा करणमिति यावत् । तथा “समणेण सावएण य, अवस्सकायचयं हवइ जम्हा । अंतो अहोनिसिस्स य, तम्हा आवस्सयं नाम" ॥ १॥ इत्याद्यनुयोगद्वाराभिहितोभयसन्ध्याऽवश्यककर्तव्यविशेष 'आवश्यकम्। ततश्च स्वाध्यायश्च सध्यानं चेत्यादिद्वन्द्वस्तानि आदी येषां पूजादानप्रत्याख्यानादीनां ते तथा तेषु। अन्न दीर्घत्वं प्राकृतत्वात्। 'समुद्यमित्य' सम्यगुद्यमपरत्वं, तद्धिकलस्य तु अजागलस्तनकल्पत्वेन अपार्थकजन्मवाहित्वात् । तदुसम्-"आवश्यकध्यानतपोविधान-स्वाध्यायशून्यस्य दिनानि यस्य । प्रयान्ति तारुण्यहृता स्वमातु-जोतेन पापेन किमत्र तेन ? ॥ १॥" इति वृत्तार्थः ॥ १४ ॥
तथालोगस्स धम्मस्स य ज विरुद्धं, तव्वजणंमी परमोऽणुबंधो। पइक्खणं दुक्कडनिंदणम्मि, रागो सुभट्टाणपसंसणे य ॥ १५ ॥
48