________________
रुक्रमागतं च तद्युक्तयुक्तिविश्रान्तं च तच तत् सूत्रं च श्रुतं च तस्य परमार्थः तत्त्वं तद् विदन्ति जानन्ति
| विभक्तिलोपः प्राकृतत्वात्, तथा 'जयंत' इति प्राकृतत्वाद् यतमानान्, साधुक्रियास्थिति गम्वते, 'धर्मगुरून्' सन्मार्गोपदेशकाचार्यान्, 'सेवत' विनयादिविधानेन पर्युपासत । अयमभिप्रायः- “ अवलंविऊण क अं किंची आयरंति गीयत्था। थोवावराहबहुगुणं सवेसि तं प्रमाणं ति ॥ १॥" इत्यादि श्रुतं तावद् सद्गुरुक्रमागतं, तत्र च पाश्चात्यश्रुतधरैर्देव्यतो मासकल्पप्रायोग्यक्षेत्राद्यभावादियुक्तयुक्तिविश्रान्तो मासकल्पविहार बद् इत्यस्य प्रमाणोपपन्नतया दृष्टान्तीकृतत्वे परमार्थः कः संपतो द्रव्यतो मासकल्पनिषेधः तदेवं गीतार्थाचरितमपि द्रव्यतो मासकल्पाविहारमवमत्य ये द्रव्यतो मासकल्पविहारं व्यवस्थापयन्ति ते परमार्थतः श्रुतापलापकारिणो बोद्धव्याः, तदुक्तम्- “यत्प्रायोग्यवरक्षेत्राद्यभावेऽपि वदन्ति ये । मासकल्पमिदानीमध्याधेयं द्रव्यतोऽपि च ॥ १ ॥ तेऽनुकुर्वन्ति चिच्छिन्नजिनकल्पप्रचादुकान् । श्रुतसं इननोद्रेकान्निःस्वाभूनं निरा ॥ २ ॥ तदेवम् 'अक्लंबिऊण कज्जमित्येतद्' दृष्टान्तत्वमात्रेणोक्तम् एवं अन्यस्यापि श्रुतचरस्य युक्तयुक्तिविश्रान्तत्वं वेत सुसाधवः सेव्या इति भावः, न केवलं सेवत, किन्तु 'बहुमानः' अन्तरङ्गप्रीतिः तद्विशिष्टो 'भक्तिरामो' बाह्यप्रतिपचिसो रागः तेन तेषां सेवनीयसद्गुरूणां 'चचनं' धर्मोपदेशप्रतिवद्धं वाक्यं च, 'मनसि' चिचेऽवधारवत अवस्थाम स्वचसो स्थापने हि तद्भक्तिः व्यज्यते, सद्धर्मानुष्ठानप्रवृत्तिश्च सम्यग् भक्तीति भाव इति वृतयं ॥ अथ इन्द्रियवशीकारादि-उपदेशमाह - वेरग्गभावणकसासुगुरूवएस - रज्जूहि इंदियतुरंगगणं दुमेह
183