________________
दशम
द्वादशकुलकम् ।
कुलकम् । १०
॥९२॥
भ
mastette
नाणंकुसेण गुणपायवलग्गमुद्दा-मुद्दामकामकरिणं सवसं विहेह ॥ ६॥ व्याख्या-'वैराग्यभावना' स्यादिविषयाणाम् अशुभसंज्ञाभावनं सा एवेन्द्रियतुरङ्गदमनपटीयस्त्वात् 'कशा' चर्मयष्टिः, तथा 'सुगुरूणां शुद्धचारित्रिणाम् 'उपदेशाः' कामकटुविपाकत्वोपदेशकवाक्यानि, ते एव 'रज्जवो नियन्त्रणवरत्राः ततश्च वैराग्यभा. वनकशा च सुगुरूपदेशरजवश्चेति द्वन्द्वः ताभिः, 'इन्द्रियाणि' स्पर्शनादीनि तान्येत्र चञ्चलत्वात् 'तुरङ्गा' अश्वाः तेषां 'गण' समूहस्तं, 'दमयत' नियन्त्रयत, तथा ज्ञानं योषिदादिशरीरयधावस्थितस्वरूपावबोधः तदेव कामकरिवशीकारहेतुत्वात् 'अंकुशः' शृणिः तेन, किं कुरुत? इत्याह-गुणा' ज्ञानचारित्रादयन्ते एवावान्तरभेदशाखादिमत्त्वात् पादपाः' तरवः तेषु 'लग्नं' भञ्जनाय सम्बद्धं, तथा उद्गतं दाम बन्धनं शृंखलादिकं यस्मादसौ उद्दामा, स चासो उद्दामकामश्च अत्युइटमदनश्च स एव महामदोत्पत्तिनिमित्तत्वात् 'करी' हस्ती तं, 'स्ववशम्' आत्मायत्तं विधत्त कुरुतेति वृत्तार्थः ॥ ६ ॥ ___ अथ लिङ्गिनां कुतीथिकानां च चेष्टितमुत्कीर्त्य शुद्धजिनधर्ममार्गे लगतेति वक्ष्यति, तत्र पूर्व तावत् लिङ्गिनां कुचेष्टितं वृत्तद्वयेनाह
कालाइदोसबसओ घणकम्मकिट-चिटतणेण य जणा बहसंकिलेसा । तो लिंगिणो य गिहिणो य दढं विमूढा, किं किं न जं अणुचियं चिरमायरंति ॥ ७॥
n
184