________________
नट्ठा य ते सयमसंगकहेउजुत्ती, अन्नेसि नासणकए बहुहा वयंति ।
पायं जणा सयमईइ अभाविभद्दा, तं चेव तत्तमिव लिंति चइंति मग्गं ॥८॥ व्याख्या-'जना' लोकाः तावत् सामान्येन 'बहुसंक्लेशाः' प्रभूतचित्तविप्लवा वर्तन्ते, कुत इत्याह-'कालादिदोषवशतो दुपIMमादुरन्तदशनाश्चर्यादीनां यो दोषोऽशुभभाववर्धनादिलक्षणोऽपराधस्तस्मात् , तथा 'घनानि' निविसमन्धनहेतु(बद्धोत्वेन चिक्क
णानि यानि 'कर्माणि ज्ञानावरणादीनि तैः 'क्लिष्टा स्वपरयोर्वाधाहेतुचेष्टा प्राणातिपातादिरूपा क्रिया येषां ते तथा तेषां भावः दिलनश, चरमुबो, 'तो' इति उतो हेमाद् लोकस्य बहुसंक्शत्वे सति किमित्याइ-लिङ्गिनः' क्रियादिविकलाः साधयो
गृहिणश्च' श्रावकार, 'दृढम्' अत्यर्थ 'विमूढा' अत्यन्तमोहभाजः, चशब्दौ द्वयोरपि तुल्ययोगक्षेमताप्रतिपादनाथों, एवंविधाश्च सन्तः ? किं किम् इत्यनिर्दिष्टविशेषम् , 'अनुचित' लोकलोकोत्तरविरुद्धं देवद्रव्योपयोगप्रवचनात्यन्तलाघवकारि परस्परकलहादिकं च धर्मपरायणजनायोग्यं तद् यत् 'न आचरन्ति' न कुर्वन्ति ? अपि तु सर्वमपि समाचरन्ति, नकारो भिन्नक्रमे योजनीयः, 'चिरं' बहुकालं निरन्तरमित्यर्थः ॥७॥ते चानुचिताचरणशीला साध्वादयः, स्वयम्' आत्मना तावत् 'नष्टाः' कुमाहकुविकल्पैः सर्वथा सदाचाराद् भ्रष्टाः तादृशाश्च सन्तोऽन्येषां मुग्धवुद्धीनां 'नाशनकृते' नाशनाय सदाचार_शनार्थ,8 किमित्याह 'असङ्गकुहेतुयुक्तीर्वदन्ति', तत्र सङ्गः स्वसाध्येन सम्बन्धो, न विद्यते सङ्गो येषां हेतूनां चाक्षुषत्वादीनामिव शब्दानित्यत्वे साध्ये तेऽसङ्गाः, कुहेतवोऽसिद्धत्वादिदोषदुष्टानि साधनानि, कुशब्दस्य युक्तिभिरपि सम्बन्धात् कुयुकया, स्वसा
185
SUSASX4
ESSERE