________________
साधयामः कथयामो वयं युष्माकम् । 'इत्यम् अत्र कुलके लेखदेशनामात्ररूप, अयमभिवायो-ज्ञाप्यं हि कायंत्रानं प्रभृनं. ज्ञापायाश्च प्रधानवुद्धय-सतत एव च स्वयमेव ज्ञानारोमो वयं कियत् माधयामः ! ममस्तस्य माधयितुमाक्यवाद* अनर्घकवाति । तथापि संबियाह नया टेन प्रकारेण ऋयमपि शुद्धमानमत्वबुद्धिकोटालादिना, हस्वत्वं प्राकृतत्वात् . दुःपूरणे, 'धर्मे' धर्ममाधनानुष्ठाने, 'वननायं प्रवृत्तिः काया. 'यनै-यसपर-रयत्नवता हि अनष्टानं सफलं न स्यादिनि भावः । 'यथा येन प्रकारेण 'भववनमुलोन्मूलनं' मंमारासदीयो मनि' मपद्यत, 'झोटति शीघ्र, तदुच्छेदे च अनायासं मिद्ध एवं मोक्षः । अनिष्टोच्छेदेन इष्टप्राप्तिरूपत्वात् तस्वति मालिनीवृत्तायः ॥ २१॥ इति श्रीयुगप्रवरागमश्रीमजिनपतिमूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्ती द्वितीयकुलकविवरणं ममाप्तम् ।।
अथ तृतीयं कुलकम् । द्वितीयकुलके सम्यगज्ञानपूर्वक जीवितंष्टमंयोगादीना-मनित्यत्व-मुपलक्ष्य भवनगुण्यं चिन्तनीवमित्युक्तम् । नृतीय तु मंमारामारताभावनापूर्वकं यौवनादीनां प्रत्येक श्वणिकवं सोपमान-मुपदर्शयन् , प्रथमं तावत् संमारस्वरूपं नरवा-] दिप्राप्ठिं च वृनद्वयनाह| इत्थक्संडियदुश्खलक्खसलिले कुग्गाहमालाउले, लोहागाहतलम्मि जम्ममरणावचे कुतित्युकडे । इहानिट्टविओगजोगलहरीहीरंतजंतुञ्चये, कोढुड्डामरवाडवग्गिविसमे संसारनीरागरे ॥१॥
५.3