________________
द्वादश- कुलकम् ।
तृतीय कुलकम् ।
॥ २९ ॥
राजकुलसम्बन्धी प्राकृतरवादीयप्रत्ययाभावो जकारलोपच, 'संमाना' राजामात्यादिजनितः सत्कारः, नबुंसकारचमिह पाक तत्वात् , तथा 'करिकर्णतालतरलं तालशब्दः शोभावचनः तैस्तैर्वचनाझविन्यासादिभिः प्रियानुकरणं लीला विलासा पूर्व व्याख्यातः, ततश्च लीलाविलासी आदी यस्य मोहायितकुट्टमितादेः सुखितशंगारचेष्टितस्य तल्लीलाविलासादिक, अत्र द्वन्द्वानन्तरं बहुव्रीहिः, तथा 'सन्ध्यायां राग' आकाशाम्रादीनां लौहित्यरूपः क्षणमात्रभावी, तेन 'समा तुल्या 'च' समुच्चये, कासावित्याह-'तातः पिता जननी' माता 'जाया भार्या, आदिशब्दात् पुत्रपुत्रिकादिपरिग्रहः, तैः 'सङ्गः' संयो
-स्तत्र रतिः प्रीतिः सापि अस्थिरा इत्यर्थः, पित्रादिष्वपि कुतश्चित् प्रतिकूलवर्तिषु, अतथाभूतेष्वपि चेलणायामिव श्रेणिकल विपर्ययात् प्रतिकूलबुद्धिविषयेषु प्रीतेरभावात् , तथा चात्र भवे यद् वस्तु किंचित् पूर्वोकं जीवितादिक किया मत्येकमभिधीयतामित्याह 'अखिलं' सर्वमपि प्रत्यक्ष साक्षात्कारिज्ञानमतीतं, तदिति शेषः, 'क्षणहष्टनष्ट' दर्शनक्षणाद् द्वितीयक्षणे नश्यत्येव इत्यर्थः । पर्यायान्तरापत्ते-रवश्यंभावित्वादिति । एवं च सर्वभावानां क्षणिकत्वमवगम्य दापि प्रतिबन्धो न विधेय इति भाव इति वृत्तार्थः॥ ६॥ .... प्रतिबन्धाभावेऽपि यद् विधेयं तदाह
ता संसारमसारमेवमखिलं नाऊण तं छिदिउं, मोक्खं तविवरीयमक्खयसुहं लहुं च सोक्खथियो ।
58