________________
अष्टमै
कुलकम् ।
द्वादश- व्याख्या-दुःखमेव तरुस्तद्विषये तरुणलता विस्तारहेतुत्वेन प्रथमशाखा तस्याः, तथा 'भवजलधौ' संसारसमुद्रे निचाकुलकम् ।।४। सोऽवस्थानं तस्य 'हेतुभूतायाः' कारणरूपायाः, अत एव 'विषविरसायाः' कालकूटवदत्यन्तकटुविपाकाया 'विषयतृष्णाया|
कामपिपासायाः, 'सदा' प्रसरं विस्तारं रुन्चं निषेधत, एतन्निरोधे हि धौषधविधानोपकार इति गाथार्थः॥६॥ ॥६४॥
अथ कपायलक्षणतृतीयनिषेध्यनिषेधमाहजणियसमत्थअणत्थे सवजगुव्वेयगे हयविवेगे । दुग्गइगमणसहाए जिणह कसाए पिसाए व ॥७॥ ___ व्याख्या-'जयत' वशीकुरुत कपायपिशाचान् प्रसिद्धान् , कीदृशान् ? 'जनितसमस्तानान्' उत्पादित्तात्मघातपरधातादिनिःशेषव्यसनान , स एव सर्वजगधुढे उकान् समस्तलोकोद्वेगहेतून , को हि एवंविधेभ्यो नोद्विजते, तथा 'हतविवेकान्' प्रध्वस्तहिताहितविचारान् , तथा 'दुर्गतिगमने' नरकादिप्राप्तौ सहायान् साहाय्यकारिणः, "पिशाचानिव' महारौद्रत्वेनेति गाथार्थः ॥ ७॥ | अथ एषां विशेषपरिहार्यत्वेन प्रत्येकं तत्स्वरूपं गाधात्रितयत्रितयेनाभिधास्थन् प्रथम तावत् क्रोधवतः सगुणस्यापि अनाश्रयणीयतामाहविमलगुणपरिगयं पिहु कोपपरं को जणं समल्लियइ । फुरियफणामणिकिरणं व धोरमासीविस भुपंग
व्याख्या-विमलगुणपरिगतमपि' निर्मलौदार्यगाम्भीर्यादिस्वभावसमन्वितमपि आस्तां तदितरमित्यपेरर्थः । 'हु' पूरमे।
128