________________
प्यास्या-'तस्य धर्मोपधस्य उपदेशकानां सांप्रतं गुरूणां च चतुर्दशपूर्वविदां शेषयुगप्रधानादीनां 'भाववैद्यानां भावरोगनिवत्तकभिपजा वाग्भटादिद्रव्यवद्यतुल्यानां चाज्ञामुपदेशमनाक्रामन्तोऽनुल्लंघयन्तः, सम्यग् यथोचितमौचित्यानुसारेण. यतध्वं सर्वत्र धर्मापधकरणे सोद्यमा भवत. अयमभिप्रायः-आदी सर्वहरुपदिष्टेऽपि विशिष्टोत्सगादिरूपे धर्मे यत् पाश्चात्यगुरुभिदंशकालसंहननाद्यौचित्येन दर्शितनदाज्ञाया अलंधनेन सर्व कार्ययं षनिदिति भावः रोगिणोऽपि सांप्रति
कार्नव वाग्भटप्रभृतीननुसरन्तीति भाव इति गाधार्घः ॥ ४ ॥ १] किंत्र द्रव्यरोगवद्या अपि रोगप्रतिक्रियाविशेषमारभमाणाः तस्य महानिद्राविण्यासङ्ग क्रोधाद्युभवं च निषेधन्ति, तएवमिहापि धौपधप्रयोगप्रारम्भे महामोहादयस्त्रयोऽपि निषेध्या, इति प्रथममहामोहनिषेधमाह
पडिहयनिम्मलवोहं पयडियकुग्गहकलंकसंदोहं । भवतस्वरपारोहं उम्मूलह लह महामोहं ॥ ५॥
व्याख्या-भोः श्राद्धाः! उन्मूलयत महामोहमिति योगः कीदृशं? 'प्रतिहतनिमलवोधं विध्वस्तविमलविवेक, तदुदये तस्यादभावात् . तथा 'प्रकटिताज्यक्ततया प्रकाशिताः 'कुग्रहकलङ्कसंदोहाः' कदभिनिवेशमालिन्यसमूहा येन स तया तं,न हि महा*मोद्दादन्यत्कुग्रहे निदानम् , अत एव 'भवतरुवरस्य संसारमहादुमस्य 'प्रारोहम्'-अङ्करं, यत एतस्मात् कुप्रहस्ततः संसार इत्यBारत्वम् , 'उन्मूलयत' उत्खनत, 'लघु' शीघ्रं, 'महामोह तीव्रतरचतुर्घकर्मोदयाविर्भूतकुटुम्बादिप्रतिबन्धमिति गाथार्यः॥५॥
विषयतृष्णानिषेधमाहदुहतरुतरुणलयाए भवजलहिनिवासहेउभूयाए । रुंधह विसविरसाए विसयतिसाए सया पसरं ॥६॥
122