________________
कुलकम् ।
॥७३॥
RAM
संसारसागरे, कीदृशे? 'कुनया' एकान्तवादाः ते एव महामोहहतुत्वात् 'भुजङ्गाः' सर्पा यत्र स तथा तत्र, एतत्प्रसनेनैव नवमं | किंचिन्नयस्वरूपमुच्यते-अनेकधर्मात्मकार्यवाहिका बुद्धिः तावत् प्रमाण, नित्य आत्मा इत्यादी प्रधानोपसर्जनभावेन अनन्ता- कुलकम् । नामपि धर्माणां ग्रहणात् , तद्द्वारायातः पुनरेकधर्मनिष्ठार्थसमर्थनप्रवणः परामशः, शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्तमानो नयः. म चार्थधर्माणामानन्त्यात् अनन्तभेदोऽपि सर्वसंग्राहिकाभिप्रायपरिकल्पनमुखेन मप्तविधो भवति, तद्यथा- नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरू-चभूतनामकोदनादाद, अयपेव स्वाभिग्रतधमावधारणात्मकतया शेषधर्मतिरस्कारेण प्रवर्तमानः कुनयः, नगमादिषु तु आद्याश्चत्वारोऽर्थनयाः शब्दादयस्त्रयोऽपि शब्दनयाः, तन्त्र नैगमस्तावत्
परस्परभिन्नाभिन्नद्रव्यपव्यरूपसामान्यरिशेषात्मक वस्तुनि मामाभ्यविशेषयो-रत्यन्तं भेदमेवाभ्युपगच्छतीति मिथ्याहदष्टिनैयायिकवैशेषिकवत् , तथा संगृह्णाति सर्व वस्तु विशेषरूपपयायप्रतिक्षेपेण सामान्यरूपतया स्वीकरोतीति संग्रहोऽय-10 है मपि यथावस्थितवस्त्वग्राहकत्वात् मिथ्यादृष्टिः सांख्यवत् , तथा व्यवयिते लौकिकरनेनाभिप्रायेणेति व्यवहारोऽयं तु
सामान्यप्रतिक्षेपेणार्थक्रियासमर्थविशेषरूपस्यैव वस्तुत्वेनाभ्युपगमात् मिथ्या दृष्टि-चावाकवत् , तथा ऋजु प्रगुणमतीता-1 हानागतवक्रपरित्यागेन वर्तमानलक्षणवत्तिवस्तु मूत्रयति निष्टङ्कितं गृहातीति ऋजुसूत्रोऽयमपि एकान्तेन श्रणिकत्वाभ्युप-10
गमात् मिथ्यादृष्टिः सौद्धोदनियत् , शब्दादीनां तु त्रयाणामपि क्षणिकार्यवादिना-मयमभिप्रायो-यदुत शब्द एव परमार्थो ॥७३॥ न पुनरर्थः तस्य तत्प्रतीती प्रतीयमानत्वात् , तत्रापि शब्दनय एवं मन्यते-यावन्तो धनयः कस्मिंश्चिदर्ये प्रवत्तन्ते यथे-* न्द्रशक्रपुरन्दरादयः तेषामपि एकोऽों वाच्य इति, अथवा तटस्तटी तटमित्यादिषु लिङ्गभेदात् दाराः कलत्रं भार्येत्यादिषु
146