________________
डा०कु०१३
अथ नवमं कुलकम् ।
अष्टकुलकेविषाकपायादीनां स्वरूपं फलं चपये तत्परित्यागेनाप्रमादविधिरुक्तो, नवमे तु मनुष्यत्वादिदुलेअत्यपूर्वकं सद्धर्मयुद्धेरनेकापायावर सर्वथा प्रमादाभावेन सूत्रांसप्रवृत्तिरभिधीयत इति प्रथमं तावत् मनुष्यव्याप्त-दुभत्वं वृत्तत्रयेणा
इह कुणभुयंगे जम्ममनृतरंगे हजलपडहत्थे नोकसाउ (ऊ) रुमच्छे | परिसा उगाहगाहे अगाहे महइ भवसमुद्दे मोह आवरु ॥ १ ॥ चिचियनियकम्मुद्दामसजीविवागुवभडफुडरय वेलामजिरुम (म्म) जिराणं । पुढविलसमीरग्गीसु लोप असंखे तरुसु पुणरणते पंतसो संठियाणं ॥ २ ॥ arisकुलकोड जोणिलकम्बेसु भूयो भमिय गुणियकम्मीभूयदुक्खहियाणं । अहह गहिरपारावारविक्खित्तमुत्तारयणमित्र जियाणं दुलहं माणुसतं ॥ ३ ॥ व्याख्या- इह भवसमुद्र दुर्लभं मानुषत्वमिति सम्बन्धः, 'इहेति' मत्यश्चोपलक्ष्यमाणस्थावरजंगमादिभावरूपे, 'भवसमुद्रे'
145