________________
कुलकम्।
द्वादश- पवयणहाणी विप्परिणामो तहेव य दुगुंछा । लोइयठवणा कुलेसु गहणे आहारमाईणमिति ॥२॥"ततो विवेकिभिः कुलकम् ।।
सूत्रोके युक्तियुक्त गीतार्थप्रवर्तित एव च मार्गे पननितव्यं, नावनिकनिदिकिपवर्जितमार्गानुसारिभिः कदाचिदपि
भवितव्यमिति गाथार्थः ॥ ३२ ॥ ॥७२॥
संप्रत्येतदुपदेशश्रवणस्योपकारमाहगणिजिणवल्लहवयणं पउणं सउणं व जे सुणंति इमं । मग्गाणुसारिणो लहु सुहेण ते सिवपुरमुर्वेति ॥३३॥
व्याख्या-'गणिजिनबल्लभस्य' पूर्वोदितशब्दार्थस्य वचनमुपदेशस्वरूपमिदं, कीदृशं? प्रगुणं समस्तधर्मविधिविधापनसज्ज, ये केचित् लघुकर्माणो मार्गानुसारिणः तीर्घकृदुपदिष्टशुद्धधर्मप्रवृत्तिभाजः, 'शृण्वन्ति' सद्गुरुमुखा-दाकर्णयन्ति, ते किमित्याह-'लघु' शीघ्रं सुखेनेति दुःखद्धारदुर्गतिगमननिषेधेन सुमानुषत्वसुदेवादिलाभप्रमोदेन अवान्तरप्राप्तेन क्रमेण 'शिवपुर' मोक्षनगरम् 'उपयान्ति' गच्छन्ति, एतच्छ्रवणस्य तदर्थानुष्ठानावान्तरव्यापारस्याक्षेपेण मोक्षसाधकत्यादिति भावः, इह चमार्गा
नुसारिण इति पदमनुसरणेन व्यापारेण पथिकान् लक्षयति, ततश्च यथा पथिकाः शकुनमिव इत्युपमानं शुभाशुभार्थलाभसूजाचकः कौशिकतित्तिरिखरादिशब्दः शकुनः तद्वद्ये केचित् पुण्यभाजः प्रगुणमर्थलाभादिकार्यदक्ष शकुन शुभं शृण्वन्ति, ते लघु सुखेन च मार्गे भयाभावजलच्छायादिप्राप्त्यानन्देन पुरं प्रामुवन्ति, तथा एतदाकर्णका अपीति भाव इति गाथार्थः ॥३३॥
इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ अष्टमकुलकविवरणं समाप्तम् ॥
मोक्षन इति पदमनुसरणेन दः शकुनः तद्वद्यमान पुरं प्राप्नुवन्ति, तबालकवृत्तौ अष्टमकुल
चकः कौशिकतित्तिरिसरात व्यापारेण पथिकान लक्षयात. वान्तरल्यापारस्याक्षेपेण मोक्षसाधकान्तरप्राप्तेन क्रमेण 'शिवपुर।
॥७२॥
144