________________
द्वादश
द्वितीय
। १६
चये । इति गाधार्थः ॥७॥ अथैतन्निमित्तां कुग्रहोत्पत्तिमाह-निपुणानामपि' शास्त्रश्रवणादिना संजाततदवगमानामपि। आस्तामनिपुणानां साध्वादीनामित्यपेरर्थः, 'उत्पद्यन्ते' मादुर्भवन्ति 'कुग्रहाः' नैतत् पाक्षिकप्रतिक्रमणादि एवं, किंतु एवमे- कलमा वेति कदभिनिवेशाः । 'किमुत' इति विकल्पे, किं पुनः 'मुग्धवुद्धीनाम् आंतमन्दमतीनां श्रावकादीनां, तेषां ते सुलभा एवेति भावः । ततः किमित्याह-'तथापि' एवमपि कदाचित् कथंचित् कदाग्रहभावेऽपि, हुः पूरणे, 'विधूय' शास्त्रज्ञजनसंपादिना विक्षिप्य धारः बुद्धिमद्भिः सात्त्विका 'तान्' कदाग्रहान् , 'लघु' शीघं मकारोऽलाक्षणिका, 'चिन्तनीय मनसि पर्यालोचनीयं 'इदं वक्ष्यमाणं वस्तु । इति गाथार्थः ॥ ८॥
तदेवाहअहह असुहाण कम्माण, विलसियं जप्पभावओ अम्हे ।
संमोहतिमिरभीमे, काले इहई समुप्पन्ना ॥ ९ ॥ व्याख्या-'अहह' इति खेदे, 'अशुभाना' पापप्रकृतीनां 'कर्मणां' कर्मासानां 'विलसितं' विजृम्भितम् । यत्प्रभावान्' यस्य कर्मविलसितस्य माहात्म्याद् , क्यं 'संमोहतिमिरभीमे' अत्यन्तप्रवलाज्ञानान्धकाररौद्रे, 'काले' दुःपमारूपे 'इहईति । अत्र वर्तमानतया प्रत्यक्ष इव 'समुत्पन्नाः संजाताः, एवमात्मकर्मणएव दोपो देयः, न तु कदाग्रहाधायिषु, तेषां तत्स्वभा-स चत्वादेव । इति गाथार्थः ॥ ९॥
32.