________________
द्वादशकुलकम् ।
॥ ८८ ॥
एवं प्रभुत्वं वृद्धिर्वेति, न खलु प्राम्सदोवनिमन्तरेण गोनमविषघर विपत्रिकारवृद्धिः, पठ्यते च "मेकेन कणता सरोष परुपं यत्कृष्णसर्पानने, दातुं कचपेटमुद्धतधिया हस्तः समुद्रासितः । यच्चाधोमुखमीक्षणे विदधता तेनापि तन्मर्षितं, तन्मन्ये विषमन्त्रिणो बलवतः कस्यापि लीलायितम् ॥ १ ॥” इति । तदेवं यदि ईदृशानामपि एवं प्रभुत्वं वृद्धिश्च ससूनं युष्मत्प्रभावविलसितमिति उपालम्भ इति वृत्तार्थः ॥ २४ ॥
तदेवं केषांचित् तावद् गुरुणामपि क्रियाशैथिल्येऽपरेषां च स्वप्रकल्पितसामाचारीपरत्वे, केपांचित्तु मध्यस्थभावावलम्बनेन गुरूणां प्राचुर्ये, श्राद्धजनस्यापि प्रभूतस्य तद्द्भक्तत्वे शुद्धधर्मश्रद्धालूनां केषांचित् श्राद्धानां यत् संप्रति संपन्नं तदाहकिर बहुपपासे धम्मसुस्सूसणाए, कुमयविउडणेणासंकिया हुति भावा । नवसुवियसेवासत तत्तत्थियाणं, कहमिव विवरीयं जायमत्रो इयाणिं ॥ २५ ॥
व्याख्या- 'किलेति' आठवादे 'वहवः' प्रभूताश्च ते प्रभव आचार्याश्च तेषां 'पार्श्वे' समीपे 'धम्मसुस्सूसणाएं' इति प्राकृतत्वात् धर्मश्रुश्रूषया इत्यर्यः । ततश्च धर्मस्य सुसाधुसुश्रावकसमाचारलक्षणस्य शुश्रूषा-श्रवणवाञ्छा तया श्रवणमुपलक्ष्यते, ततः किल बहुभिः श्रोवच्यं बहुभ्यः श्रोतव्यमिति सिद्धान्तप्रसिद्धेः बहुभ्यः श्रवणे 'कुमतविकुट्टनेन शाक्य भौतादिदर्शनस्य सर्वथा निषेघनेन 'आशंकिता' निस्संदेहा 'भवन्ति' संपद्यन्ते 'भावा' देवगुरुधर्मरूपाः पदार्थाः, एकस्माद् हि धर्मस्वरूपमात्र | ज्ञातमन्यस्माच्च तदेव विशिष्टमपरस्माद् विशिष्टतरमित्येनं सर्वथा पदार्थेषु संदेहो निवर्त्तत इति स्थितिः, एततु इदानींत्रं
176
नवमं
कुलकम् ।