________________
नवम कुलकम् ।
द्वादश
अथाविवेकिजनप्रवृत्तिवैमुख्येन जिनोक्त एवानुष्ठाने यत्नोपदेशमाह-- कुलकम् ।।
फुडमिह भवकजे सबसत्तीइ लोया, सययमइपसत्ता नो मणागं पि धम्मे।
इय बहुजनसन्नं मुत्तु सहायरेणं, जयह जिणवरुत्ते चत्तभीसंकलज्जा ॥ १३ ॥ व्याख्या-'स्फुट' प्रकटमेव एतद् यदुत 'इह' जगति लोकाः प्रभूता अविवेकिजनाः, किमित्याह-'भवकार्ये' संसारनिमित्तप्रयोजने कृषिवाणिज्यराजसेवाविवाहादौ, 'सर्वशक्त्या' समस्तस्वकीयवलतुलनेन महदपि शरीरादिकष्टमङ्गीकृत्य, सततं सर्वदोपदेशनिरपेक्षमेवातिप्रसक्ताः अत्यन्तप्रवृत्तिभाजः, 'नो' नैव गुरूपदेशेऽपि 'मनागपि' स्तोकमात्रमपि 'धर्मे' तीर्थकरोपदिष्टे सद-15 नुष्ठानरूपे, 'इति' एवं सांसारिककार्यप्रवृत्तिधर्माप्रवृत्तिरूपा 'बहुजनसंज्ञा' प्रभूतभवाभिनन्दिलोकमनोवृत्तिं, 'मुक्त्वा' परित्यज्य, किमित्याह-'सर्वादरेण' समस्तप्रयत्लेन, 'यतत' उद्यच्छत, केत्याह-'जिनवरोक्ते' तीर्थकृदुपदिष्टे सद्धर्मकर्मणीति गम्यते,
तस्यैव समस्तकल्याणहेतुत्वात् , कीदृशाः सन्तः ? 'त्यक्तभीशङ्कलजाः' भीभयं शङ्का संदेहो लज्जा ब्रीडा, संभवति हि सिद्धर्म प्रवर्त्तमानानां भिन्नधर्मपितामात्रादिभ्यो भयं, तथा किमेतत्कृत्य-मेवं क्रियमाणं शिवायाऽन्यथा वेति संदेहोऽपि, तथा
सामायिकवन्दनकादौ प्रावरणादित्यागे श्राद्धादिपर्वत्याने या पूर्वपरिचितब्राह्मणादिगुरुभ्यो लज्जाऽपि, तदेतत् सर्व भयादिक परित्यज्य धर्मोद्यमः कार्य इति वृत्तार्थः॥१३॥
DammaNEMEnimal
८०n
1.60
15