________________
टान, तथा 'भावनं परिभावनं मनस्यनुध्यानमिति यावत् , भावनाना-मनित्यत्वादिद्वादशानुप्रेक्षाणां, 'भजत' इत्यनेकार्यत्वाद् धातूनां कुरुतेत्यर्थः, सर्वमनुष्ठानं गुर्वादेशेन विधीयमानं सफलं भवतीति, अतस्तदुक्तं कुर्वाणा इत्युक्तमिति वृत्तार्थः॥१२॥
तथा
गुणगुणविहत्तिं पावठाणे विरत्ति, सुयपढणपसत्तिं साहुकज्जेसु तत्तिं ।
पवयण अणुरत्तिं सासणस्थेसु सत्ति, जिणमुणिजणभत्ति धेह धम्माविवत्तिं ॥ १२ ॥ व्याख्या-गुणागुणयोः' दागारानाचारयोः सानादिगनयो-निभक्ति विभाग विशेषमिति यावत् , घेह इति क्रियासम्बन्धः सर्वत्र "दुधाञ् डुभृञ्"धारणपोषणयोरिति धातुपाठात् , धारयत पोषयत वा कुरुतेति भावः, तामन्तरेण वेषमात्रभक्तेरचतन्यापादकत्वात् , विसन्धिः प्राकृतत्वात् , तथा पापस्थानेभ्योऽष्टादशभ्योऽपि 'विरक्तिं विरागभावं, पञ्चम्यर्थेऽत्र सप्तमी, तथा 'श्रुतपउने' सिद्धान्ताध्ययने 'प्रसक्तिं प्रकृष्टव्यासङ्गं, तथा 'साधुकार्येषु सुविहितजनप्रयोजनेषु सर्वदा विशेषतश्च ग्लानाद्यवस्थायां 'तप्तिमिति' भैषज्यादिविषयां चिन्ता, तथा "प्रवचने' पारमेश्वरे सुसंघेऽनुरक्तिमनुरागम् एतस्या एव सर्वगुणमूलत्वात् , तथा 'शासनार्थेषु' सिद्धान्तोकार्थेषु जीवाजीवादिषु 'सक्ति' श्रवणानुचिन्तनादिगाढप्रतिबन्ध, तथा जिनश्च मुनिजनश्च तयोभक्ति पुष्पादिपूजा-भक्तादिदानमतिपत्तिम्, एवं च समस्तं कृत्यं कुर्वाणा 'धर्मस्य सदनुष्ठानरूपस्याधिपत्रिं सम्पत्ति समृद्धिं विधत्त इति वृत्तार्थः ॥ १२ ॥
159
: :. ..