________________
पझम
कुलकम् ।
कदापि कदाचिदपि संपदि विपदि वेत्यर्थः, किमित्येतदेवमित्याह-ययस्मा 'गीतार्थाज्ञापारतन्यं गीतार्यगुर्वायत्तता, सकल लगुणकर समस्तज्ञानचारित्रादिनिवन्धनं 'वृवते' प्रतिपादयन्ति, 'तीर्थनाथा'तीर्थकराः, तथाचाहुः-'गुरुपारतंतनाणं सहहणं
कुलकम् । ४ा एय संगयं चेव । इत्तो य चरित्तीणं मासतुसाईण निद्दिढ ॥१॥ यत एतदेवं तेन हेतुनाचारादिसूने आचाराख्यस्य प्रथ| माङ्गस्यादिवाक्ये 'सुयं मे आउसंतेणं भगवया एवमक्खायम्' इत्येवंरूपे, श्रुतं मया, आवसता गुरुकुले भगवतैवमाख्यातमिति व्यासपाता” 'प्रथमगधरेण' इन्द्रभूतिनापि तद्गुरुपारतन्थ्यमेवादौ दर्शितं प्रकाशितमितिः समाप्तौ, यत एवं गुरुपारतन्यं प्रधानं तत एवादौ तदुपदर्शितम् । यदि ह्येतत् प्रकृष्टं नाभविष्यत् तदा सर्वसमाचाराणामादौ नेदमवक्ष्यदिति, इदमत्रैदंपर्य-संसारानादितां प्रमादस्य च दुर्निवारणीयतां सद्गुरुपारतन्यप्रवर्सनस्य च तदपनोदक्षमत्वमाकलय्याहनिश | तत्रैव प्रवर्तितव्यमिति स्रग्धरावृत्तमिति वृत्तद्वयार्थः ॥ ३० ॥
___अथोपदेशफलमाह
इय गणिजिणवल्लहवयणमसमसंवेगभावियमणाणं ।
निसुणंत मुणंतकुणतयाण लहु कुणइ निवाणं ॥ ३१ ॥ व्याख्या-'इति'-उक्तन्यायेन यदु 'गणिजिनवल्लभवचनं पाण्मासिकतपोविशेषानुष्ठानेन अवाप्तगणिसंज्ञो, अथवाचार्यपद प्राप्ती गणो गच्छो विद्यते यस्येति गणी आचार्यः, स चासौ जिनवल्लभश्च तस्य वचनं वाक्यम्-इदमतिशयेन वैराग्यवं
110