________________
'अनमसंवेगभाविनमनयां' निनामिन्द्रकाणां यत्रानां निःशृण्वतां नियमेनायतां, 'तथा मुतनयाति', श्रवणानन्तरमतो जाननां नतोऽपि 'कुर्वनां सम्यगनुतिष्ठनां, 'लघु' शीघ्रं 'करोति' विषये 'निवाणं' मोक्षं, त्रिकाटविक्यत्वात् सूत्रम्य वतमाननिर्देश इति गायार्थः ॥ ३१ ॥
सिद्धान्तसूक्ष्मतरत्राच्यमहारत्नराकरं विवेिचनङ्गिकवित्वात् । श्रब्दार्थभूरिगुरुदोपविषानुपरोज्झितेऽत्र कुलके रमते मनो मे ॥ १ ॥
इति युगप्रवरागमश्री मन्चनपतिरिशिष्यले अविरचितायां द्वादशवृत्तौ पञ्चमविकरणं समाशमिति ।
अथ पटं कुलकम् ।
पञ्चमे कुलकेऽसांव्यवहारिकानारम्य याचदुपश्रमश्रेणिं गुणस्थानच्यातिप्रपावादिना वैराम्यहेतुत्वमुक्तं । पते तु मनुष्वत्यमात्रप्रतिबद्ध ममत्वाद्यनित्यत्वदर्शनेन धर्मविधानोद्यमं गाथाचतुष्टयेनाह—
| संसारचारकारणमिणमो वणकणगमामु ममन्तं । विसविसमा ही विसया पमुहसुहा परिणइदुहा व ॥१॥ खरपत्रता उतणम्गलम्गजरविंदुचंचलं बीयं । मयमत्ततरुणरमणीकटक्खचटुलाउ
111